SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ 45554535A5% तेनानायि दशां सोऽन्त्यां सौनिकेनेव बर्करः। ततः संभूय पौरास्तं प्रसादयितुमूचिरे ॥७५२ ॥ देव ! प्रसीद मुश्चास्मत्स्वामिनं नयगामिनम् । उपहारः परस्तुभ्यं यथाकामं प्रदास्यते ॥ ७५३ ॥ आचचक्षे नृचक्षास्तान् कोऽपि वीराग्रणीयदि । स्वात्मानं मे बलिं दत्ते तदा मुञ्चे महीपतिम् ॥७५४॥ लोकास्तद्वाक्यमाकर्ण्य सर्वे कातरचेतसः । बभूवुर्व्यम्मुखा दानावसरे कृपणा इव ॥ ७५५ ॥ धनः परोपकारैकरसिकस्तु जगाद तम् । मयाऽऽत्माऽयं बलिश्चक्रे क्षमाशके वक्रतां त्यज ॥७५६॥ तुष्टस्तस्येति सत्त्वेन नृपति कौणपोऽमुचत् । सत्त्वं महात्मनां स्वान्योपकृतौ हि कृतव्रतम् ॥ ७५७ ॥ स वजन् &ाद्वादश स्वर्णकोटीस्तस्मै ददौ मुदा । परोपकारिणः पुंसः संपदो हि पदे पदे ॥ ७५८ ॥ नृपोऽपि मुदितोऽत्यन्तं बहुधा परिधाप्य तम् । व्यवहारिषु सर्वेषु मुख्य हर्षेण निर्ममे ॥७५९॥ विवेककामकुम्भेन लभमानो धन धनः । बभूव स्वर्णकोटी|नामष्टाषष्टेरधीश्वरः ॥७६० ॥ रत्नवीरनृपोऽन्येधुर्वसन्तस्यागमे मुदा । सान्तःपुरः पुराकीडे क्रीडां कर्तुमथागमत् ॥७६१॥ क्षणं गीते क्षणं नृत्त्ये वनलक्ष्मीक्षणे क्षणम् । खेलतस्तस्य तत्रैव मध्याह्नः समजायत ॥७६२॥ ततःप्रगुणयन्ति स्म द्राक् पौरोगवपुङ्गवाः । हृद्यां रसवतीं तत्र शालिदालिपुरस्सराम् ॥७६३ ॥ इतश्च गुरवो देवभद्रा भद्रपरिच्छदाः । विजहुः सह सार्थेनारण्ये द्वादशयोजने ॥ ७६४ ॥ सार्थाद्रष्टा न तु स्वार्थात्तृषार्ता न तु लोभतः । वपुषा दुर्बलास्तैस्तैर्गुणस्तोमैस्तु & मांसलाः ॥ ७६५ ॥ समला बहिरन्तस्तु कामं नैर्मल्यशालिनः। बाह्यमार्गादतिश्रान्ता न पुनर्मुक्तिमार्गतः॥७६६ ॥ तप नातपतस्तप्ता न पुनः क्वापि कोपतः। क्षुधा दुःस्था अपि स्वस्था गवेषयितुमेषणाम् ॥ ७६७ ॥ त्रिदिन्या लड्तिारण्या लचितारो भवाटवीम् । वियुक्ताः स्वगुरोस्तत्र यतीन्द्राः केऽप्युपागमन् ॥७६८ ॥ चतुर्भिः कलापकम् ॥ नृपस्तान् पिप्रिये
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy