SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ न्यदा सदः । गृहीत्वा पञ्चरत्नानि कोटिमूल्यान्यथागमत् ॥ ७१७॥ सभ्यांश्चाभिदधेऽम्भोधौ कर्दमोदकयोद्धयोः । किं स्तोकमधिकं किं च निश्चयः प्रोच्यतामयम् ॥ ७१८ ॥ यश्च निश्चयमाचष्टे प्रत्याययति मां पुनः। ददाम्येतानि रत्नानि तस्मै विस्मितवानहम् ॥ ७१९ ॥ प्रतिवक्तुममुं तत्र व्यामूढः प्रौढधीरपि । न कः संदेहदोलायां खेलयामास मानसम् ॥ ७२० ॥ धनदत्तः पुनर्देवीप्रसादादुल्लसन्मतिः। जगाद कर्दमो भूयास्तोयं स्तोकं च निश्चिनु ॥७२१॥ न प्रत्येषि मदुक्तं चेत्तदा मन्दाकिनीमुखाः । निरुध्य सरितः सर्वाः प्रमाहि जलमम्बुधेः॥ ७२२ ॥ पङ्कस्यापि ततो मानं कुरु पङ्काधिक दकम् । भवेद्यदि तदा पञ्चकोटी: स्वर्णस्य ते ददे ॥ ७२३ ॥ एवं निरुत्तरीकृत्य धूर्तस्तेन व्यजीयत । नृपादेशाच्च पश्चापि|| रत्लान्याददिरे ततः ॥७२४॥ तत्रान्यदा सदाकारः स्फारशृङ्गारधारकः । महेभ्यः सार्थवाहत्वं ख्यापयन्नवयौवनः ॥७२५॥ स्वामिन्याः स्वर्णकोटीनां द्वादशानां पणस्त्रियः। कश्चनानङ्गसेनायाः सद्म छद्मनिधिर्ययौ ॥ ७२६ ॥ युग्मम् ॥ कपटैक-12 पटुः सापि नाटयन्ती चटूगिरः। महेभ्य इति मन्वाना नानाभावैर्बभाण तम् ॥ ७२७ ॥ अहो ! पुण्यैर्ममागण्यैरुदमीलि8 पचेलिमैः। यन्मे सुरद्रुमः सन जङ्गमस्त्वमुपागमः ॥ ७२८ ॥ स्वप्ने निशावसानेऽद्य प्राप्तास्ते पार्श्वतो मया । प्रसन्नस्येव देवस्य द्वादश स्वर्णकोटयः॥ ७२९ ॥ तत्सत्यमधुना जज्ञे जनोक्तिस्त्वियमन्यथा। केन स्वप्नोपलब्धं हि लभ्यते वस्तु वस्तुतः ॥ ७३० ॥ प्रत्युत्पन्नमतिधूतः प्रत्यवोचत तां ततः। त्वमवादीरिदं भद्रे ! सत्यमेव यतः शृणु ॥७३॥ वसनीयं तवावासे मया द्वादशवत्सरीम् । इत्युक्त्वा तावतीः स्वमे न्यास्थं ते सदनेऽद्य ताः॥७३२॥ तव सौन्दर्यचातुर्यप्रीतिप्रभृतिभिर्गुणैः ।। नियन्त्रितस्त्वदावासे स्थाता जीवितमप्यहम् ॥७३३॥ परं प्रतिष्ठते देशमपरं प्रति सम्प्रति । सार्थः कश्चन लाभश्च संभवी
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy