________________
दानप्रदीपे
॥१३४॥
सहस्रान् दश सोऽभ्यधात् । तदाकर्ण्य धनो धीमानन्तर्मनसमामृशत् ॥ ७०० ॥ एषां मूल्यमनल्पं स्यादयमल्पं जजल्प | अष्टमः तुः। कुतोऽप्येतानि तन्ननं स्तन्यादानिन्यिरेऽमुना ॥७०१॥ स्तेनानीतगृहीता च पदं दण्डस्य दस्युवत । इतिबद्ध्या। प्रकाशन धनस्तानि बहुलाभेऽपि नाग्रहीत् ॥ ७०२ ॥ अथायं दर्शयामास सिद्धदत्ताय तान् मणीन् । लाभं निभाल्य भूयांसं रहो जग्राह सोऽप्यमून् ॥ ७०३ ॥ वणिग् व्यवहरन् कूटं लाभमेव स लोभधीः । वीक्षते न पुनर्दण्डमोतुर्दुग्धं धयन्निव ॥ ७०४ ॥ अन्येद्यः स पुरारक्षैर्धियेत स्म मलिम्लुचः । पृष्टश्च कुत्र लोकस्य लोत्रं ब्रूहि न चेन्मृतिः॥ ७०५॥ ताज्यमानः स तैर्बाढं समस्तं तददर्शयत् । जनैश्च प्रत्यभिज्ञाय निजं निजमुपाददे ॥ ७०६ ॥ नृपकोशादुपात्तानि कि रे रत्नान्यपहुषे । इत्याक्षिप्य पुनः पृष्टः स्पष्टमाचष्ट तानयम् ॥ ७०७ ॥ रत्नानि धनदत्ताय तानि पूर्वमदर्शयत् । परं कुतोऽप्ययं | हेतोः कर्करानिव नाहत ॥ ७०८ ॥ अदीदृशं ततः सिद्धदत्ताय स तु लोलुभः । सहस्रर्दशभिर्हेम्नां मत्तस्तान्यावदे रहा ॥७०९॥ ततः क्रुद्धो नृपः सिद्धदत्तात्तान्येव केवलम् । नादत्त किन्तु सर्वस्वं राजरोपो हि भीषणः॥७१०॥ सिद्धद-18 त्तस्ततोऽत्यन्तं दारिद्रयेणोपदुद्रुवे । लोकेऽत्राप्यविवेकेन न किं दुःखमवाप्यते ॥ ७११ ॥ बभूव दुःखगर्भेण वैराग्येण स तापसः । न प्रेत्यसाधनोपायः साधीयानविवेकिनः॥७१२॥ आकार्य धनदत्तोऽपि नृपेणापृच्छयताच्छधीः । कथं रत्नानि नादत्थ यथास्थं सोऽप्यचीकथत् ॥ ७१३ ॥ रहोज्ञप्तिसशङ्कत्वस्तोकमूल्यादिहेतुभिः । स्तेनानीतानि निश्चित्य नाहं रत्ना- ॥१४॥ न्युपाददे ॥ ७१४ ॥ अहो ! बुद्धिर्विशुद्धाऽस्य कटरे व्रततीव्रता । इति स्तुवन् नृपोऽप्येनममानं सममानयत् ॥ ७१५॥ व्यसनादावसक्तस्य व्यवसायविवेकतः। अवर्धन्त श्रियस्तस्य वारिदादिव वीरुधः॥७१६॥ रत्नवीरमहीभर्तुधूर्तः कोऽप्य