________________
एवासीत् प्रियङ्करणदर्शनः ॥६४८॥ अन्येास्तत्र रोगातः कश्चिद्वैदेशिको वणिक् । व्यपद्यत मठे क्वापि पाणौ हि प्राणिनां मृतिः॥६४९॥ तस्याग्निसंस्कृति कत्तुं समगस्त महाजनः। धनदत्तोऽपि सन्तो हि सर्वत्रौचित्यतत्पराः ॥ ६५० सिद्धदत्तः पुनस्तत्र तदाहूतोऽपि नागमत् । नोपैति पञ्चलोकान्तर्न तस्मादपरो जडः ॥६५१॥ वणिजस्ते तमादाय श्मशानभुवमैयरुः । चितां च रचयामासुस्तत्र कान्तारदारुभिः॥ ६५२ ॥ परं न कोऽप्यविज्ञातज्ञातेस्तस्यानलं ददौ । प्रायेणाधिक्रियन्ते हि स्वजना एव तद्विधौ ॥ ६५३ ॥ तद्विधावभ्यधत्ताथ धनदत्तं महाजनः । विधेयाश्रवमादेष्टुं सर्वः कोऽप्युत्सुकायते ॥ ६५४ ॥ पञ्चानां वचनं मान्यमित्यमन्यत सोऽपि तत् । न्यविशन्त तरुच्छाये दूरीभूयापरे पुनः॥ ६५५॥ चितायां तं स निक्षिप्य यावद्वस्त्रमपाकरोत् तावत्तदञ्चले ग्रन्थिं दृढबन्धं व्यलोकत ॥६५६॥ ग्रन्थावुद्रथिते तेन मणयः | पञ्च भास्वराः। बभूवुः प्रकटास्तस्य मूर्ताः पुण्यचया इव ॥ ६५७ ॥ परकीयमिदं द्रव्यं ममादातुं न युज्यते । परस्वग्रहणं है लोकद्वयेऽपि न हितावहम् ॥ ६५८ ॥ इति तत्त्वार्थवित् कृत्वा कृत्यं तत्रत्यमाशु सः । उपेत्य तानि रत्नानि महाजनम-1
दीदृशत् ॥ ६५९ ॥ ऊचे चैतानि बद्धानि बभूवुर्मूतवाससि । अदत्तमाददे नाहं यूयं गृहीत तान्यतः॥ ६६० ॥ वीक्ष्य * संतोषमित्यस्य व्यसेष्मायीन्महाजनः । प्रीत्या चावोचदेतानि त्वमेवादत्स्व वत्स भोः! ॥ ६६१ ॥ अस्माभिरामाणा
नामेतेषां ग्रहणे भवान् । अदत्तग्रहजातेन न पापेनोपलिप्स्यते ॥ ६६२ ॥ सोऽप्यवादीन्नृपः स्वामी मृतस्वामिकवस्तुनः।
ततो युष्माकमप्येषां प्रदानं नोपपद्यते ॥ ६६३ ॥ इत्युक्त्वा स बलात्तानि महाजनकरेऽमुचत् । कृत्वा सर्वे च ते स्नानं I स्थानं प्रापुर्निजं निजम् ॥ ६६४ ॥ अथाकर्ण्य तथावृत्तं तस्य विस्मितवान नृपः। प्रसन्नस्तानि चानाय्य धनदत्ताय दा० २३