SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ क्षितिखण्डेभ्यः कृताः सारैरिवोद्धृतैः ॥ ५७९ ॥ तत्राभूतां सिद्धदत्तधनदत्ताभिधावुभौ । वणिजौ जातसौहार्दावन्योन्यं दशैशवादपि ॥ ५८० ॥ अल्पर्द्धिकतया तादृग्महिमानं महाजने । कुत्राप्यनाप्नुवन्तौ तावन्तय॑षदतांतमाम् ॥ ५८१॥ न दानं नहि सम्मानः स्वाजन्यं न न विज्ञता। पुंसां वित्तं विना कोऽपि न संमुखमपीक्षते ॥ ५८२॥ कृतास्तदर्थमत्यर्थ व्यवसायाः सहस्रशः । एकोऽपि परमस्माकमवकेशीव नाफलत् ॥ ५८३ ॥ अथार्थस्यार्जनोपायं तं कश्चन वितन्महे । सद्यः फलति यः काम स्यालक्ष्मीश्चाक्षया यतः॥ ५८४ ॥ एवं विचार्य कार्यज्ञावुपवासपराविमौ । प्रभावप्रथितां कामदेवतामारराधतुः॥ ५८५॥क्षपणैरेकविंशत्या प्रत्यक्षा साऽप्यभाषत । प्रासीदं युवयोर्भक्त्या यथेच्छं वृणुतं वरम् ॥५८६॥ अथ शुद्धधियां धाम धनदत्तोऽभ्यधत्त ताम् । अलङ्कतां विवेकेन लक्ष्मी देवि ! प्रदेहि नौ ॥ ५८७॥ साऽप्युवाच तयोरेकं याच्यतां ननु त्वद्वयम् । पुंसां कर्मानुरूपं हि ददते देवता अपि ॥ ५८८ ॥ लक्ष्मीमूलं हि वैदुष्यमुख्यताद्यं जनेऽखिलम् । इति मूढधिया सिद्धस्तामेवैकामयाचत ॥ ५८९ ॥ हेतुर्विवेक एवैकस्त्रैलोक्यसकलश्रियाम् । इत्युदुद्धसुबुद्धिस्तु धनः प्रार्थयते स्म तम् ॥ ५९० ॥ यथार्थनमथो ताभ्यां तदेकैकं वितीर्य सा । देवता द्राक् तिरोधत्त तौ च स्वं सद्म जग्मतुः ॥ ५९१॥ अथ सिद्धगृहेऽन्येधुर्मध्याहे योगिपुङ्गवः। कश्चनाश्चर्यकृन्नानामन्त्रसिद्धिः समागमत् ॥५९२॥ सिद्धदत्तोऽपि तं भक्त्या यथा काममभोजयत् । अयं संभाव्यते धाम सिद्धीनामिति लुब्धधीः ॥ ५९३ ॥ ततस्तुष्टः स कर्कव्या बीज मन्त्राभिमन्त्रितम् । अदत्त सिद्धदत्ताय फलं तस्या व्यधत्त च ॥ ५९४ ॥ इमानि वत्स ! बीजानि विध्युप्तानि मुहूततः । उत्फुल्लपल्लवा वल्ल्यः संपद्यन्ते फलाञ्चिताः ॥ ५९५ ॥ फलं चासां सुधाकल्पैरनस्पैरश्चितं रसैः । क्षुधं तृषं च तापंद्र
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy