________________
दानप्रदीपे
॥१३०॥
अमुना पाल्यमानासु प्रजासु स्वप्रजास्विव । न मारिनोरिजा भीति पीति प्यनीतयः ॥५६४ ॥ एवं दिव्यानि 8
अष्टम: सौख्यानि भुञ्जानस्य प्रशासतः । पृथ्वीं सुखसुखेनास्य वर्षलक्षा दशात्यगुः॥५६५ ॥ तस्य मेघरथो हेमरथः शतरथ
प्रकाशन स्तथा । इत्यादि नामभिः ख्याता अजायन्त शतं सुताः॥५६६ ॥ तत्रान्येधुर्महासेनः केवली समवासरत् । सान्तःपुरपरीवारो नृपस्तं वन्दितुं ययौ ॥ ५६७ ॥ गुरुं प्रदक्षिणीकृत्य ननाम विधिवन्नृपः । सोऽपि धर्माशिषा सौख्यपुषा तं पर्यतू-18 तुषत् ॥ ५६८ ॥ अथ धर्ममुपादिक्षन्नृपादीनां पुरो गुरुः । समीपे यस्य यत्पण्यं तत्तेन हि निरूप्यते ॥ ५६९ ॥ उत्पत्ति-16 रुत्तमकुले पटुतेन्द्रियाणां राज्यादिऋद्धिरसमा सुभगाश्च भोगाः। प्रीतिप्रदः प्रणयिनीतनयादियोगः किं किं भवेन्नहि शुभं सुकृतेन पुंसाम् ॥ ५७० ॥ नीचैः कुले जन्म कुटुम्बगः कलिः प्रियैरसक्तिः परिषक्तिरप्रियः । दरिद्रतादुर्भगताभियातिभिः पराभवः पापफलानि देहिनाम् ॥५७१॥ हिंसाऽनृतस्तेयकुशीलतादिकं विमुच्य पापं सकलं विवेकिनः। विधत्त भो ! धर्मविधौ तदुद्यम सद्यः स्वयं वो वृणते यथा श्रियः॥ ५७२ ॥ निशम्याथ सुधादेश्यमुपदेशमिमं गुरोः। प्रीतः पृथ्वीपतिनत्वा पप्रच्छ स्वच्छया गिरा ॥ ५७३ ॥ स मन्त्री कर्मणा केन राज्यं मे बलिनोऽग्रहीत् केन शृङ्गारसुन्दर्या
दुस्सहाश्चाभवन् व्यथाः॥ ५७४ ॥ मया प्रापि पुनः केन साम्राज्यमधिकाधिकम् । कुष्ठः कनकमञ्जयोः केन चाजनि & कर्मणा ॥ ५७५ ॥ अन्धता गुणमञ्जयोः केन केन तयोर्गुणः । कर्मणा केन च प्रापि दुष्प्रापोऽयं मया रसः ॥ ५७६ ॥ | केवली प्रत्युवाचाथ राजन्नाकर्ण्यतामिदम् । अत्रैव भरते रत्नपुरं रत्नराजितम् ॥ ५७७ ॥ रत्नवीरनृपस्तत्र पवित्रः पुण्य- ॥१३॥ कर्मभिः । पञ्चत्वमपि यस्तन्वन् द्विषां तेने कुलक्षयम् ॥ ५७८ ॥ तस्य राज्ञः सलावण्याः श्रीदेवीप्रमुखा नव । नवभ्यः