SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ SANSARASH दीपमेवाथ सा खिन्ना भवनान्निरवासयत् । भोज्यस्थालमिव प्साता प्राप्ते दुर्धरकुक्कुरे ॥ ४७७ ॥ सोऽप्यधाविष्ट तत्पृष्ठे तमाचष्ट च तिष्ठ रे ।। क्व यासि तव नो मुञ्चे पृष्ठं कर्मेव जन्मिनः ॥ ४७८ ॥ दीपोऽप्याख्यत रे ! रूक्षानेव भक्षय पूपकान् । अपि द्वीपान्तरं यामि तैलं तु तव नार्पये ॥ ४७९ ॥ धूर्तोऽप्याह परद्वीपे स्वर्गे वा नागधाम्नि वा । यत्र यास्यसि तत्रैत्य तव तैलमुपाददे ॥ ४८०॥ दीपः पुनरवादीतं गच्छतो दिव्यशक्तितः । सङ्खस्यसे युगान्तेऽपि न मे किं वलसे न रे!॥ ४८१॥ एवं विवदता तेन निन्येऽरण्ये स दूरतः । देवेनेव स्वयं चाशु तिरोधायि दिनोदये ॥ ४८२ ॥ सर्पवच्चिक्षिपे दूरं वैरीति मुमुदेऽथ सा। धूतः शून्यामरण्यानीमापन्नस्तु विषण्णवान् ॥ ४८३ ॥ प्रतार्याहं तया निन्येऽरण्येऽस्मिनिति चिन्तयन् । भ्रमन् वने ज्वलद्वह्निकुण्ड क्वापि ददर्श सः॥ ४८४ ॥ कन्ये चोपतदं दिव्यलावण्ये नव्ययौवने। दीनं हीनं समग्राङ्गैनरं चैकं व्यलोकत ॥ ४८५ ॥ के युवा को नरश्चायं वह्निकुण्डमिदं च किम् । इत्युक्ते अपि तेनैते न किञ्चिप्रत्यवोचताम् ॥ ४८६ ॥ ततोऽयं विस्मितः पश्चादागत्य स्वपुरं द्रुतम् । दशकोटिप्रदं भूपं तदद्भुतमवोचत ॥ ४८७ ॥ तच्छ्रुत्वा विस्मितो भूपः समं तेन वनं ययौ । तच्चालोक्य तथा सर्व कन्ये सस्नेहमूचिवान् ॥ ४८८ ॥ के युवामग्निकुण्डादि किमिदं शून्यकानने ।राजाऽहं रत्नपालोऽस्मि सर्वेषां रक्षणक्षमः ॥४८९॥ ततस्तद्वचसा तेन मुमुदातेतमामिमे । वृद्धाऽभ्यधाच्च धात्रीशं चित्रं नश्चरितं शृणु ॥ ४२०॥ आवां विश्वावसोनाम्ना सुते विद्याधरेशितुः। देवसेनाऽस्मि गन्धर्वसेनेयमनुजा च मे ॥ ४९१ ॥ पित्राऽन्येधुर्वराप्राप्तावावयोयौवनाप्तयोः । पृष्टो नैमित्तिकप्रष्ठः स्पष्टमादिष्टवानिति ॥ ४९२ ॥ शून्यारण्यान्तराग्नेयदेवताभिरधिष्ठितम् । कुण्डं विधीयतां ज्वालाजालाढ्यज्वलनाकुलम् ॥ ४९३ ॥ वहिर्यत्र न मन्त्रेण न
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy