SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे अष्टमः प्रकाशः ॥१२७॥ - लुब्धं स्वर्णकोटीशतं सदा । व्यययन् नृपतिः सार्वभौममप्यत्यशेत सः॥४६०॥ इतश्च कितवस्तत्र द्रम्मलक्षमधुष्यधीः । | नित्यं पणापणे कोऽपि जिगायापजिगाय च ॥ ४६१ ॥ द्रम्मत्रिभागशेषेण प्रदोषे समिता मिताः । क्रीत्वा कुम्भकृतः पाक-1 स्थाने पूपान् पपाच सः॥ ४६२ ॥ गत्वा च भवने चण्ड्याः स्कन्धे पादौ निधाय सः। अभ्यज्य दीपतैलेन निशि निःशूकमाश तान् ॥ ४६३ ॥ कुपिता सा तथास्थं तं बिभापयिषुरन्यदा । आचकर्ष मुखाजिह्वां भुजगीवद्भयङ्कराम् ॥ ४६४॥ सोऽपि चिक्षेप तत्तुण्डे पूपखण्डमशङ्कितः । तद्भुक्त्वा मायया साऽपि पुनस्तां निरसीसरत् ॥ ४६५॥ रे रण्डे ! चण्डि ! मे पूपे प्रलुब्धाऽसीति विब्रुवन् । ततः स कितवस्तस्यास्थूदकार्षीन्मुखे रुषा ॥४६६॥ अथ खिन्ना रसज्ञा स्वामुच्छिष्टां दुष्टथूत्कृतैः । कथं मुखे क्षिपामीति ध्यात्वा तस्थौ तथैव सा ॥४६७॥ विलोक्य तां तथा प्रातरुत्पात इति शकिताः। शतशः | कारयामासुः शान्तिकानि पुरीजनाः॥४६८॥ तथाऽपि न तया न्यासि रसज्ञा स्वानने ततः। लोकाः शङ्काकुलाः काममकार्षु?षणामिति ॥४६९॥ स दीनारशतं लब्धा यश्छेत्तोत्पातमेतकम् । श्रुत्वा च पटहं धृष्टः स्पृष्टवान् स झटित्यमुम् ॥४७०॥ वेश्म तस्याः प्रविश्याथ विधाप्य विजनं च सः । सौद्ध त्यमभ्यधादेवीमुद्यम्य महतीं शिलाम् ॥४७१॥ रे चण्डि ! पण्डि|तंमन्ये ! रसज्ञामानने क्षिप । न चेत्तदृषदा तुण्डं शतखण्डं करोमि ते ॥ ४७२ ।। तादृग् निःशूकधृष्टं तं दृष्ट्वाऽशङ्किष्ट सा भृशम् । अनन्यगतिकत्वाच्च मुखे चिक्षेप तां क्षणात् ॥ ४७३ ॥ प्रतिपन्नं ततस्तस्मै ददुः प्रमुदिता जनाः। तस्मिन्नेव दिने धूर्तस्तत्तु छूते व्यदुद्रुवत् ॥ ४७४ ॥ तथैव स पुनः पूपदीपतैलाधभक्षयत् । यो हि यत्र प्रलुब्धोऽस्ति तन्मोक्तुं तस्य दुःश-| कम् ॥ ४७५ ॥ ततस्तस्मै भृशं क्रुद्धाऽपचिकीर्षी चकार सा । दृष्ट्याऽपि वक्रया द्रष्टुं साहसिष्ठं तु नैष्ट तम् ॥ ४७६ ॥ ॥१७॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy