SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ AARॐॐॐ कृतः। स्यादजय्यः पुमानाजी देवैरपि सदानवैः॥४०८॥ अयं स्वान्योपकृत्यै च चक्रे शस्येव शेवधिः । सदा व्यापार्यमाणोऽपि क्षीयते न कदाप्यहो! ॥ ४०९ ॥ त्वदीयपुण्यनुन्नेन मया तुभ्यमयं ददे । तपो विनाऽपि ते सर्वसाध्यसिद्धिं विधास्यति ॥ ४१० ॥ यावज्जीवमयं जीव इव रक्ष्यस्त्वया सखे ! । इत्यालाप्य सुरः क्षमापमाललाप महाबलम् ॥ ४११॥ सर्वाङ्गीणगुणैर्भाग्यसौभाग्यादिभिरद्भुतः । पाटलीपुरभद्यं रत्नपालमहीपतिः ॥ ४१२॥ पुण्यैः कन्यावरश्चायमगण्यैरेव लभ्यते । इत्यावेद्य नृपं देवः प्रणम्य च तिरोदधे ॥४१३ ॥ अहो ! लोकोत्तरः पुण्यमहिमाऽस्य महीपतेः । यस्य दुःसाधकार्येषु साहाय्यं कुर्वते सुराः॥४१४ ॥ध्रुवं ममाप्यमेयानि भागधेयानि जाग्रति । अयं सर्वगुणान् धाता जामाता यदवाप्यत ॥ ४१५ ॥ इत्याश्चर्य वहश्चित्ते खेचरेन्द्रस्ततो मुदा । निजं विमानमारोप्य स्वपुरं प्रापिपन्नृपम् ॥ ४१६ ॥ वरेण्यैश्च स पुण्येऽह्नि कन्ये गण्येतरैमहैः । तं पाणी कारयामास रतिप्रीती इव स्मरम् ॥ ४१७ ॥ दिनानि कत्यपि प्रीत्या स्थापितस्तेन तत्र सः। दिव्यान् भोगान् समं ताभ्यां बुभुजे भूभुजां वरः॥४१८॥ अन्यदास्थानमासीनं रत्नपालेन संयुतम् । कश्चिदेत्य नृपं दूतः प्रणम्येति व्यजिज्ञपत् ॥ ४१९ ॥ राजन्नस्त्यत्र वैताब्ये पुरं गगनवल्लभम् । वल्लभस्तत्र विद्याभृ. त्तस्य हेमाङ्गदः सुतः ॥ ४२०॥ तस्य रूपश्रियां पात्री पुत्री सौभाग्यमञ्जरी । प्रवरं वरमीप्सन्ती कुलदेवीमसेवत ॥४२१॥ प्रसन्ना साऽन्यदा तस्यै दिव्यं वलयमार्पयत् । प्रोचे चास्य प्रभावेन सर्वकामानवाप्स्यसि ॥४२२॥ प्रासादे क्वापि जैनेन्द्रे रजन्यामन्यदा मुदा । नृत्यन्त्यास्तत्करात्तस्याः पपातानुपयोगतः॥ ४२३ ॥ तदेषा दुःखिताऽत्यन्तं नामुक्त न पपावपि । नापि क्वापि रतिं प्राप भवनेऽपि वनेऽपि च ॥४२४॥ ततो गवेषयामासुः खेचराः परितोऽपि तत् । न पुनः कापि ते
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy