________________
SHRSHAS
भूषणम् ॥ ३७३ ॥ संजातकौतुकस्तस्याधित्यकामारुहोह सः। भस्मपुञ्जदयं तत्र मञ्चस्थं च व्यलोकत ॥ ३७४ ॥ नागदन्तकृतालम्ब रसतुम्बं महत्तमम् । तत्र चालोक्य सौत्सुक्यं करेणादत्त कौतुकी ॥ ३७५ ॥ संभ्रमात्तात्ततो बिन्दुनिपातेनाद्भताकृती। वे कन्ये समजायतां तौ राशी भास्मनौ द्रुतम् ॥ ३७६ ॥ अहो ! रसस्य माहात्म्यमचिन्त्यं के स्त्रियाविमे । इति विस्मयविस्मेरः पप्रच्छ नृपतिः स्त्रियौ ॥ ३७७॥ के युवां किमिदं सौधं रसतुम्बं किमद्भुतम् । ततो जगदतुस्तगीर्मुदिते ते तदग्रतः॥ ३७८ ॥ महाबलाभिधस्यावां पुत्र्यौ खेचरचक्रिणः । पत्रवल्लीरहं मोहवल्लीयं तु ममानुजा ॥३७९॥ मातङ्गखेचरेणावां गवाक्षस्थे परेद्यवि । स्वयं पाणी चिकीर्षुत्वादपाहृष्ट ह्यलक्षितम् ॥ ३८॥ इमां शून्यामरण्यानीमानीयावां स खेचरः। सद्यः स्वविद्यया क्लृप्ते प्रासादेऽस्मिन्नतिष्ठिपत् ॥ ३८१ ॥ यियासुः क्वाप्यसौ भस्मीकरोत्यावां स्ववि-15 द्यया । तुम्बस्थेन रसेनाशु जीवयत्यागतः पुनः॥ ३८२ ॥ स नीत्वा भस्मतामावां जगाम वापि सम्पति । कृत्वा विवाहसामग्री समेता शीघ्रमेव च ॥ ३८३ ॥ आकृत्या च प्रकृत्या च तपसे हि त्वमुत्तमः। मातङ्गादपि मातङ्गादस्मान्मोचय नौ ततः॥ ३८४ ॥राजाऽपि तद्राि पूर्वभवस्नेहवशेन च । अनुरक्तस्तयोर्यावत् स धैर्य प्रतिवक्ति ते ॥ ३८५ ॥ तावत्स खेचरः पाणिग्रहोपकरणं करे । समादाय समायासीत्ते पाणौ कर्तुमुत्सुकः ॥ ३८६ ॥ स एवाथ कुतोऽप्येत्य द्विपेन्द्रो गगनाध्वना । शुण्डयोल्लालयामास तं कन्दुकमिव द्रुतम् ॥ ३८७ ॥ वियतः स पतन दन्तैः शितैधृत्वा दिशां बलिः । तेनैव विदधे मृत्युरीदृशो हि कुकर्मणाम् ॥३८८॥ ततः करी तिरोधत्त विद्युदुयोतवद्रुतम् । इदं च वीक्ष्य खेचौँ राजाऽप्याश्चईमाययुः॥ ३८९ ॥ अत्र चावसरे पुत्रीशुद्ध्यै मध्ये धरं भ्रमन् । महाबलः स विद्याभृत्तत्रातर्कितमागमत् ॥ ३९० ॥