SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥१२४॥ *SSSSSSSSSSS दकवर्षणैः ॥ ३५६ ॥ दिव्यपुष्पोत्करैः पञ्चवणैरवनिमास्तृणन् । पुरः संचारयन्नुच्चा वैजयन्तीः परश्शताः॥ ३५७ ॥ एत-|| अष्टम: स्याज्ञामवज्ञाता प्रयाता प्रलयं स्वयम् । अस्य सेवां विधाता तु वृद्धिं गन्ता महर्द्धिभिः ॥ ३५८ ॥ इत्याकाशगिरा सार्द्ध प्रकाश दुन्दुभिं दिवि ताडयन् । दिव्यं सङ्गीतमातन्वन् प्रवेशोत्सवमातनोत् ॥ ३५९ ॥ पञ्चभिः कुलकम् । नृपे सौधं गते रत्नस्वर्णकोटीः परश्शताः। हर्षेण स ववर्षाम्बुधारा धाराधरो यथा ॥३६० ॥ पुनस्तामुपकर्तास्मि यथा प्रस्तावमागतः। इत्युक्त्वा नृपतिं देवः सुरधाम जगाम सः॥३६१॥ सिंहासने निविश्याथ माशक्रः शक्रविक्रमः। यथार्ह सकलं लोकं प्रेमालापैरपिप्रिणत् ॥३६॥ पारणं कारयित्वा तां सतीं शृङ्गारसुन्दरीम् । अकार्षीन्महिषीमेष हर्षितस्तद्गुणबजैः॥३६३॥ पुनः स पालयामास चिरं स्वं राज्यमूर्जितम् । श्रियमिन्दुरिवामोति सुवृत्तो हि गतामपि ॥ ३६४ ॥ आतस्थिवांसमास्थानी सुधर्मामिव वासवम् । नृपमन्येारुद्यानपालो नत्वा व्यजिज्ञपत् ॥ ३६५ ॥ देव ! त्वदीयमुद्यानमुपद्रवति दुर्मदः। वन्यः काल इव व्यालश्चण्डः प्रोद्दण्डशुण्डया ॥३६६ ॥ भूपोऽथ कोपकम्प्रास्यः प्रौढमारूढवान् हयम् । सद्यः सारपरीवारपरीतस्तद्वनं ययौ ॥ ३६७ ॥ हयादुत्तीर्य धैर्येण तं ततर्ज गजं नृपः। रे दुर्मदास्मदाराममुन्मूलयसि किं मुधा॥३६८॥ यदि ते वीरता काऽपि सार्धं युध्यस्व तन्मया । इत्याक्षिप्तोऽभ्यधावत्तं सिन्धुरः क्रोधदुर्धरः ॥ ३६९ ॥ खेलयित्वा क्षणं हस्तिशिक्षादक्षः क्षमापतिः। जवात्तं दन्तिनं यावदारुरोह महोन्नत्तम् ॥ ३७०॥ तावदुत्पतिवान् व्योम्नि नृपमादाय स द्विपः। मल चक्षुरलक्ष्यत्वं ययौ सर्वस्य पश्यतः ॥ ३७१ ॥मा द्वीपमपरं नैषीदेष मामिति शङ्कितः । मध्ये महासरः ॥१२४॥ वापि ददौ झम्पां महीपतिः ॥ ३७२ ॥ भुजातीर्णसरास्तीरमुपेतः पश्यति स्म सः । दिव्यं त्रिभूममावासं तत्तीरोवींवि EXAAAAAAA
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy