________________
*
सैन्ये तयोर्द्वयोः ॥ ३३९ ॥ भज्यमानं निजं सैन्यं विज्ञाय जयभूपतिः । ददेऽवस्वापिनीनिद्रां रत्नपालबलेऽखिले ॥३४०॥ तया मूर्छामिवापन्ना विषावेगमिवागताः । निश्चैतन्याः समे सैन्या निपेतुर्भुवि घूर्णिताः ॥ ३४१॥ प्राभवद्भूभुजः पुण्योदयभाजः पुनर्न सा । प्रभवन्ति हि दुर्मन्त्राः पुण्यहीने परे तु न ॥ ३४२ ॥ निजं सैन्यमचैतन्यं साकल्येनावलोक्य सः। क्षणं चिन्तातुरो जज्ञे किं कर्त्तव्यतयाकुलः ॥३४३ ॥ अत्रान्तरे नरेन्द्रस्य विज्ञायावधिनापदम् । देवः शुश्रूषितश्राद्धजीवः सद्यः समाययौ ॥ ३४४ ॥ तामवस्वापिनीमेष सर्वेषामप्यपाहरत् । सौत्साहास्ते ततो युद्धे पुनः संनद्धतां दधुः ॥ ३४५ ॥ नृपोऽपि द्विगुणोत्साहः कुर्वाणो रणमस्यसि । जयं निपातयामास द्रुतं कंसमिवाच्युतः ॥ ३४६ ॥ स मृत्वा मन्त्रिपाशश्च सप्तमं नरकं ययौ । स्थानं निरय एव स्यादेतादृशकुकर्मणाम् ॥ ३४७ ॥ सामन्ता मन्त्रिणश्चान्ये पत्तयश्च पुरातनाः। प्रणेमुर्विनयाभूपं विलक्षास्याः क्षमंक्षमम् ॥ ३४८ ॥ अथ पीयूषभुक् क्ष्मापमाख्यत्प्रत्यक्षतां गतः । त्वयाऽशुश्रूषि यः श्राद्धः स एवाहं सुरोऽभवम् ॥ ३४९॥ यद्विदेशेऽपि मन्दोऽहमिमां संपदमासदम् । तवैवार्य प्रसादो मां बहि| रन्तश्चिकित्सितुः॥ ३५० ॥ तव सान्निध्यमाधित्सुः सम्प्रत्यत्र समीयिवान् । त्वत्सैन्येऽहमवस्वापिन्यपहारादि निर्ममे
॥ ३५१॥ उपकारशतेनापि नापर्णः स्यामहं तव । धर्मोपकारके पुंसि दुष्प्रतीकारता यतः ॥ ३५२ ॥ अलङ्कुरु निज नाराजन् ! साम्राज्यं प्रीणय प्रजाः । यथा तत्र यथाशक्ति किश्चित्ते भक्तिमादधे ॥ ३५३ ॥ ततो नृपतिरस्यर्द्धिदर्शनेना
गमेन च । भक्त्या च प्रीणितस्वान्तः प्राचालीत् स्वपुरं प्रति ॥ ३५४ ॥ सुपर्वाथ चमूमात्रमातपत्रं क्षितीशितुः । धारयंचालयन् पार्श्वद्वये चामरधोरणीः॥ ३५५ ॥ पुरः संवर्तवातेन कण्टकाद्यपसारयन् । रजांसि शमयन् विष्वक् सुगन्धो
मन्दोऽहमिमा संपदमामाख्यत्प्रत्यक्षतां गतः । त्वयात्वचा
सान्निध्यमाधित्सुः म
*5545