________________
दानप्रदीपे
॥१२३॥
4%A5-ॐॐॐॐ
धीयत जामाता पुण्यैरेवायमाप्यते ॥ ३२२ ॥ अयं विनयपालस्य पुत्रः पात्रं महौजसाम् । रत्नपालो हि भूपालः सर्वक्ष्मा- अष्टम: दापालभूषणः॥ ३२३ ॥ इत्याकोभयाकर्णिवलवाहनभूपतिः।अविज्ञायाप्यहो ! स्थाने पुत्री दत्तेत्यमोमुदीत् ॥३२४॥ ततो
प्रकाशः। जामातरं भूपः सच्चकार पुनस्तराम् । समर्प्य पृथगावासं स्थापयामास चाहतः ॥ ३२५ ॥ अन्यदाकर्ण्य शृङ्गारसुन्दर्याः शीलसंपदम् । अमोदिष्ट स भट्टोक्तां चुकोप च जयोपरि ॥ ३२६ ॥ ततोऽयं ज्ञापयामास नृपं स्वं वृत्तमादितः । श्वशुरोऽपि ततस्तस्मै प्रस्थानानुमतिं ददौ ॥ ३२७ ॥ अथायं सेनया बडया परीतश्चतुरङ्गया । समं रत्नवतीपल्या प्रतस्थे स्वपुरोन्मनाः॥ ३२८ ॥ पथि क्वचिदरण्यानां सैन्यमावास्य स स्थितः। निशि गीतस्वरं दूरं शुश्राव श्रवणामृतम् ॥ ३२९ ॥ | शय्योत्थायमयं मध्यरात्रे किमिति कौतुकी । कृपाणपाणिरेकाकी जगाम तमनुध्वनिम् ॥ ३३०॥ जनक दृक्प्रसादस्य तत्र प्रासादमार्हतम् । विलोक्य मुदितो यावत् स प्रवेष्टुमचेष्टत ॥ ३११ ॥ तावद्विद्याधरी विद्युदिवोद्योतमयी ततः। काचि| द्विमानमारुह्य सखीयुग दिवमुद्ययौ ॥ ३३२॥ कैषेति विस्मितस्वान्तस्तस्यान्तः प्रविवेश स । प्रतिमामादिदेवस्य ननाम |च हिरण्मयीम् ॥ ३३३ ॥ दर्श दर्श च तां नेत्रे स्तावं स्तावं च भारतीम् । ध्यायं ध्यायं च चेतोऽपि पुनाति स्म महीपतिः ॥ ३३४ ॥ ततोऽन्तर्जगति भ्राम्यन् रामणीयकमद्भतम् । नृपतिः परितस्तस्य विलोकितुमढौकत ॥ ३३५ ॥ तत्र सौभाग्यमञ्जयों नामाकं वलयं च्युतम् । स दृष्टा जगृहे रत्नज्योतिरुद्योतिताम्बरम् ॥ ३३६ ॥ विभावर्या विभातायां नृपः स्वं|॥१२३॥ |सैन्यमासदत् । क्रमेण सैन्यमप्याट पाटलीपुरसंनिधिम् ॥ ३३७ ॥ जयराजोऽथ राजानमाकागतमुन्मदः । सैन्यं संनह्य | |निःशेषमभिषेणयति स्म तम् ॥ ३३८॥ खगाखगि रणः क्वापि कुन्ताकुन्ति पुनः क्वचित् । शराशरि तथा कापि जज्ञे