________________
कृपा । आजन्मतोऽप्यदृष्टं मां यत्त्वमित्थमुपाकृथाः ॥ ३०५ ॥ परकृत्यमहो ! कर्त्तुं तवासक्तिरलौकिकी । यन्मृत्युसङ्कटेऽप्येत्य पत्नीं मे त्वमुपाहरः ॥ ३०६ ॥ अहो ! पराक्रमः कोऽपि विश्वमप्यत्यशेत ते । विद्याढ्यमप्यमुं विद्याधरं यल्लीलया| जयः ॥ ३०७ ॥ तव सर्वस्वदानेऽपि नापर्णः स्वामहं महन् ! । किश्चित्प्रत्युपकुर्वे त्वां तदपि स्वमनोमुदे ॥ ३०८ ॥ इत्युक्त्वा जगतीशाय विषभृद्विषमोषिणीम् । औषध हर्षतो दत्त्वा खेचरः स्वपुरं ययौ ॥ ३०९ ॥ राजापि तामुपादाय गिरेरुत्तीर्य | धैर्यवान् । क्रमात् क्ष्माचक्रमाक्रामन् मूलस्थानपुरं ययौ ॥ ३१० ॥ पुरीपरिसरे ग्लानमनाथावसथे स्थितम् । असौ वैदि - शिकं श्राद्धं ददर्शान्त्यदशां गतम् ॥ ३११ ॥ दयया धर्मबुद्ध्या च शुश्रूषामास तं नृपः । बन्धोरपि सधर्मा हि धर्मिणामधिको मतः ॥ ३१२ ॥ कृत्यान्याराधनादीनि विधिना स व्यधापयत् । असस्मरन्च्च तं पञ्चनमस्कारमुदारधीः ॥ ३१३ ॥ इति शुश्रूषितः श्राद्धः सद्ध्यानस्तेन स त्र्यहम् । विपद्य दिवि देवोऽभूत् सत्सङ्गः किं फलेन्नहि ॥ ३१४ ॥ अथ निर्माय तत्कर्म पुरान्तः प्रविशन्नृपः । प्रति श्रीपथमश्रौषीत् पटहोद्घोषणामिति ॥ ३१५ ॥ भो भो मन्त्रविदः ! पुत्री बलवाहनभूपतेः । अत्राद्य दन्दशूकेन निःशुकं निश्यदश्यत ॥ ३१६ ॥ प्रतीकारैरपारैश्च कारितैरपि भूभृता । अनासादित चैतन्या |दशामन्त्यामवाप सा ॥ ३१७ ॥ यश्च रलवतीनाम्नीमेतां जीवयति स्वयम् । दत्ते तस्मै नृपः प्रीतो राज्यार्द्धभाजिनीमि - माम् ॥ ३१८ ॥ ततः स पटहं स्पृष्ट्वा तदौषधिरसेन ताम् । अञ्जसा सज्जयामास परार्था हि सतां कला ॥ ३१९ ॥ अथ तद्रूपसौभाग्यकलादिगुणरञ्जितः । निर्विलम्बं नृपः कन्यां पाणौ कारयति स्म तम् ॥ ३२० ॥ ददौ राज्यार्द्धमप्यस्मै जामात्रे जगतीपतिः । न लोभेनाभिभूयन्ते सन्तः स्वीकृतपालने ॥ ३२१ ॥ अत्र चावसरे सूतैरागतैरुपलक्ष्य तम् । अभ्य