________________
दानप्रदीपे ॥१२२॥
अष्टमः प्रकाश
विज्ञा दुरन्तविपदां पदम् । अधुना तन्मया सर्व स्वयमेवानुभूयते ॥ २८८ ॥ यदि वाऽत्र दुरुल्लई प्राक्कमैवापराध्यति । दत्ते तदेव यत्संपदापद्धेतू सुदुर्मती ॥ २८९ ॥ पूर्वकर्मपरीपाकः कल्पार्णव इवापतन् । शकचक्यर्द्धचत्र्याचैरपि शक्यो न लहितुम् ॥ २९० ॥ इत्ययं धीरितस्वान्तः प्रातः स्मृतनमस्कृतिः। भ्रमन्नन्तर्वणं कश्चिदारुरोह महीधरम् ॥ २९१ ॥ नरं तत्र वराकारं निबद्धं बन्धनैदृढम् । स ददर्श दयासारैश्चार्द्रयामास मानसम् ॥ २९२ ॥ ततस्तस्य दुतं बन्धान् बन्धोरिव नृपोऽच्छिदत् । मन्दायन्ते हि नापद्यः परमुद्धर्तुमुत्तमाः ॥२९३ ॥ सुस्थीकृताङ्गमेतं च जगाद जगतीपतिः । कस्त्वं सखे ! वासस्ते केन चेत्थं न्ययम्यथाः ॥ २९४ ॥ अथोपकारवाक्याभ्यां प्रीणितः प्रार्थिवेन सः। सम्यग् जगौ स्ववृत्तान्तं तस्य भ्रातुरिवाग्रतः ॥ २९५ ॥ वैताब्येऽद्भुतविद्याब्ये पुरं गगनवल्लभम् । वल्लभस्तत्र भूपालः सर्वविद्याधराग्रणीः ॥ २९६ ॥ अहं तस्याङ्गभूर्तेमाङ्गदः सौवाङ्गनान्वितः। नन्तुं नन्दीश्वरे देवान् प्रतस्थेऽद्य वियत्पथे ॥ २९७ ॥ तावत् श्येन इवागत्य रक्षोविद्याबलेन माम् । नियम्य खेचरो द्वेषी मम रामामपाहरत् ॥ २९८ ॥ तामुपादाय पापीयानिहासत्तौ गतोऽस्ति सः । इयता हन्तुकामो मां समेता पुनरप्यसौ ॥ २९९ ॥ मद्भाग्यैस्तु महाभाग ! जागरूकैस्त्वमागमः । प्रस्तं तेन यमेनेव जीवितं मे कुतोऽन्यथा ॥ ३०० ॥ अत्रान्तरे समायासीत्तत्र राक्षसखेचरः । नृपः कृपाणपाणिश्च क्रुधा तं प्रत्यधावत ॥ ३०१॥ त्रिदशैरपि दुर्दर्श खड्गाखगि रणे मिथः। जायमाने नरेन्द्रेण जिग्ये खगबलेन सः॥ ३०२ ततस्तां | वनितां मुक्त्वा काकनाशं ननाश सः । विद्यान्यस्यापि न क्वापि पापिनः स्याजयो यतः ॥३०३ ॥ अथ हेमाङ्गदः कासन्ताप्राप्तिप्रमुदिताशयः । स्तोत्रयामास धात्रीशं तच्चरित्रेण विस्मितः ॥ ३०४ ॥ अहो ! तेऽम्भोधरस्येव सर्वसाधारणी
PAISESTISSAUSAISISK
॥१२२॥