________________
5
%
+5
+5
+5+55
च ॥ २७१॥ सौनिकादिव सा तस्मान्मुक्ता शृङ्गारसुन्दरी । मुदिता चिन्तयामास चेतस्विन्यथ चेतसि ॥२७२॥
जीवितेशो भवेज्जीवस्तदा तत्सङ्गमाशया । समयाकुर्वे समया स्वजनं धर्मकर्मठा ॥ २७३ ॥ तदभावे पुनर्धर्मविधिना| है साधये मृतिम् । जीवन्त्या मे पुनः शीलसङ्कटं मास्म भूदिति ॥ २७४ ॥ध्यात्वेति गणकापण्यं प्रश्नयामास सा सती।
श्रेयस्वानस्ति मे प्रेयान् । कदा संगस्यते च मे ॥ २७५ ॥ सोऽप्यवेत्य निमित्तेन सम्यक् तां प्रत्यवोचत । मातः ! समा
धिमाधेहि धर्ममाराधयान्वहम् ॥ २७६ ॥ धर्मस्यैव प्रसादेन परामासाद्य संपदम् । स्वयं द्वादशवत्सर्या तव संगस्यते पतिः || MI॥ २७७ ॥ ततः प्रमुदिता भक्त्या तं सत्कृत्य यथेप्सितम् । आचामाम्लव्रतं भेजे सा पत्युः संगमावधि ॥ २७८ ॥ तेपेड-IG शान्तरान्तरा षष्ठमष्टमं द्वादशं तपः । सा पक्षक्षपणं मासक्षपणादि च दुस्तपम् ॥२७९॥ न दर्पणं पश्यति नाङ्गरागं तनोति न
नाति शरीरकान्त्यै । वस्ते न शस्तं न दृशावनक्ति पतिव्रता सा शयने न शेते ॥ २८० ॥ नित्यं त्रिर्जिनमर्चन्ती पौषधा| दिपरायणा । समयं गमयामास निःसङ्गा योगिनीव सा ॥ २८१ ॥ इतश्च
रत्नपालनृपस्तेन मोचितः शुन्यकानने । यस्यां सुष्वाप वेलायां तस्यां स्वयमजागरीत् ॥ २८२॥ दृष्ट्वा च सर्वतः शून्यमरण्यं किमिदं मम । संजातमिति संभ्रान्तश्चिन्तामन्तर्व्यधत्त सः॥ २८३ ॥ आ ज्ञातं मन्त्रिपाशस्य दुराशयशिरोमणेः। तस्यैव ग्रस्तराज्यस्य दुश्चेष्टितमिदं ध्रुवम् ॥ २८४ ॥ हा ! किं मे निर्ममे स्वात सुप्तस्य गलकृत्तिवत् । निक्षिप्तस्य महाकूपे रज्जुच्छेदमिवाधमः ॥ २८५॥ यदि वा तस्य को दोषो ममैवायं तु दुर्मतेः । येन मूर्खेण सर्वेषु कार्येष्वेष न्ययुज्यत ॥२८६॥ धिग्मां दुर्मेधसं योऽहमवहील्य गुरोगिरः। विषपादपकल्पेषु विषयेष्वास भृशम् ॥ २८७॥ यदाहुयसनं
**RISHORE SISSEIG
+5
+5
3