________________
दानप्रदीपे
अष्टमः प्रकाशः।
॥१२१॥
CCCCCCCC5ऊल
॥ २५४ ॥ देव ! रमपुरे व्योमरत्नमस्तमुपैति न । स्तम्भितस्य कुतोऽप्यस्य जातं तत्र दिनत्रयम् ॥ २५५ ॥ तर्कयन्तस्तमुत्पातं लोकास्तत्र भयाकुलाः। तस्योपशान्तये तास्ताः कुर्वते शान्तिकी क्रियाः॥२५६ ॥ इदं दृग्गोचरीकृत्य सम्प्रत्यत्रागर्म ततः। ईदृशं क्वापि केनापि न दृष्टं नापि च श्रुतम् ॥२५७॥ खेचरेन्द्रस्तदाकर्ण्य सविशेषं विसिष्मिये । आस्तस्याः शीलमाहात्म्यमतिशेते जगत्रयम् ॥ २५८॥ सा हि शीलबलादेव तल्लोपारेकयाकुला । सहस्रकरमप्येतं स्वकिङ्करमिवारुणत् ॥ २५९ ॥ यद्यद्वचनमुच्चेरे हेलयाऽपि तया तदा । देवताया इवैतस्यास्तत्तन्नैवान्यथाऽभवत् ॥ २६०॥ मामप्येषा रुषाऽकार्षीत्कदाचिन्मा स्म भस्मसात् । अतोऽधुनाऽपि गत्वा तामनुनेतुं ममोचितम् ॥ २६१ ॥ इति ध्यात्वा द्रुतं तत्र गत्वा नत्वा च तां सतीम् । अयं सर्वजनाध्यक्षं समन्दाक्षमचिक्षमत् ॥२६२॥ यन्मया दुर्विदग्धेन रागान्धेन व्यराध्यथाः। तं क्षमस्वापराधं मे प्राप्तस्येदृशमापदम् ॥ २६३ ॥ प्रभावस्तव शीलस्य मातः! प्रत्यक्षमीक्षितः। एषोऽपि स्तम्भितस्तेन नास्त
मेति त्विषांपतिः॥२६४ ॥ तत्प्रसीद रविं मां च शापान्मोचय मोचय । येन द्वीपान्तरं यान्ति सूर्योऽहं तु निजां श्रियम् 8॥२६५॥ ततस्तयाऽभ्यनुज्ञातो भानुरस्तमुपेयिवान् । सद्यः स्वसंपदं विन्द्या इत्ययं त्वभ्यनन्धत ॥२६६ ॥ जनैः किमि
दमित्युक्तः स तस्याः शीलवैभवम् । तत्पुरः स्पष्टमाचष्ट स्वदुश्चेष्टोक्तिपूर्वकम् ॥२६७ ॥ विश्वातिशायिनीशक्तिरस्याः शीलस्य काऽप्यहो!। इत्यस्तौन्न तदा कस्तां तच्चरित्रचमत्कृतः॥ २६८ ॥ ततः प्रणम्य तां विद्याधरः प्राप निजं पदम् । क्रमाद्राज्यमपि प्राज्यं प्रसादेन तदाशिषः ॥ २६९ ॥ अतो वदाम्यहं स्वामिन्नेताः सत्यो दृढव्रताः । अर्हन्त्यभ्यर्हणामेव न मनागपि गर्हणाम् ॥ २७० ॥ ततो भीतो जयः शान्तः क्षमयित्वा मुमोच ताम् । प्रपालय निजं शीलं सुखं चास्स्वेत्युवाच
॥१२१॥