SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ ALE शृणु दृष्टान्तमत्रार्थे पुरे रत्नपुराहये । धनसाराभिधः सार्थवाहः पुण्यप्रवाहवाक् ॥ २३८॥ धनश्रीर्दयिता तस्य सकतश्रीरिवाङ्गिनी । भासयामास यात्मानमन्वयं चोज्वलैर्गुणैः ॥ २३९ ॥ यस्यां रूपं च शीलं च सङ्गतं द्वयमद्भतम् ।। अपुष्णान्मणिरोचिष्णुसौवर्णाभरणोपमाम् ॥२४०॥प्रत्यक्षामिव लक्ष्मी तां वीक्ष्यान्येधुर्गवाक्षगाम् । खेचरः खेचरन् कश्चित्पयमुह्यदनार्यधीः ॥ २४१॥ प्रार्थयामास चोपेत्य पटुः स्फुटचटूक्तिषु । कामान्धाः किं न कुर्वन्ति कुत्स्यं किं न ब्रुवन्ति च ॥ २४२ ॥ जीविताधिकशीला सा परं नामस्त तद्वचः। सती सैव हि या शीलं सङ्कटेऽपि न लुम्पते ॥२४३ ॥ ततो विद्याबलेनायं तामुपद्रोतुमुद्यतः। स्मरातॊ हि सुरोन्मत्तान्मात्रयाऽपि न हीयते ॥ २४४॥ ततः स्वशीललोपा] कुपिता तमशप्त सा । सप्ताङ्गराज्यतोऽनार्य! भ्रंशमाशु त्वमामुयात् ॥ २४५॥ सोऽप्यवादीन्न मे विद्याभृतः शापः फलत्ययम्। न कोपः किल सर्पस्य प्रसर्पत्याहितुण्डिके ॥ २४६ ॥ अधुना च दिनं तेन रजन्यां पुनरेत्य रे ।। प्रसह्यापहरिष्यामि त्वां गृहान्तःस्थितामपि ॥२४७॥ सत्यप्यवोचताचिन्त्यशीलातिशयशालिनी । मदुक्के नैव तिग्मांशुरस्तं गन्तेति निश्चिनु |॥ २४८ ॥ अथानाकर्णितं कृत्वा तद्वचः स गृहं ययौ । अकस्माद्भस्मसाद्वेश्म तस्याभूत्तावदग्निना ॥ २४९ ॥ आकस्मिकेन रोगेण पुत्रो मृत्युमवाप च । सेनाप्यनेकपाश्चाद्या मरकेणामृत द्रुतम् ॥२५० ॥ तस्योपदुद्रुवुर्देशमनीशमिव वैरिणः । इत्ययं । राज्यतो भ्रष्टः कष्टक्लिष्टो विमृष्टवान् ॥ २५१॥ सा मया दुर्धिया धर्मधना साध्वी व्यराधि यत् । सहसैव हहा ! प्रापि तत्पापफलवर्णिका ॥ २५२ ॥ अहो । तस्याः सुशीलायाः शक्तिः काऽप्यतिशायिनी । यस्याः शापेन मे प्राज्यं राज्य |भेजे क्षणात्क्षयम् ॥ २५३ ॥ तमेवं चिन्तयाचान्तं खेचरः कश्चिदचिवान् । अद्य कौतुकमस्तोकमालोकयमलौकिकम् SENSAACASS बा.२१
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy