________________
दानप्रदीपे
अष्टमः प्रकाश
॥१२०॥
विवशाः पर्युपासत ॥२२०॥सर्व विष्लावयामास पापस्तत्तदुपायतः। शृङ्गारसुन्दरीमेकां मुक्त्वाऽन्तःपुरमप्ययम् ॥२२॥ तामप्यन्येयुरुन्निद्ररागेणान्धंभविष्णुधीः। अमात्यः प्रार्थयामास बहुधा मधुरोक्तिभिः॥ २२२ ॥ ततः सा कुपिताऽत्यन्तं | तर्जयामास तं भृशम् । रे दुष्ट ! धृष्ट ! पापिष्ठमवादीः किमिदं मम ॥ २२३ ॥ प्राणान्तेऽपि न मे शीलं कोऽपि लोप्तुं ४ प्रगल्भते । सुमेरुः किमु कम्पेत कल्पान्तेऽपि महाबलैः ॥ २२४ ॥ जीवितादपि मे शीलं प्रेयः श्रेयाश्रियां पदम् । तदर्थ | जीवितं यस्मात्तृणवत्त्यज्यते मया ॥२२५ ॥ मातङ्गादपि निन्यस्त्वं स्वामिद्रोहजपातकैः। त्वदास्यमपि न द्रष्टुं युज्यते हि विवेकिनाम् ॥ २२६॥ दूरीभव दुराचार! मम लोचनगोचरात् । भवाहग्दर्शनेनापि दुरन्तंदुरितं यतः॥२२७॥ तयेति तर्जितो मन्त्री क्रोधाध्मातो दिने दिने । निस्त्रिंशः पञ्चशत्याथ कशाभिस्तामताडयत् ॥ २२८ ॥ सन्दशैश्चायसैस्तस्या मांसखण्डान्यनेकशः। निर्दयं छेदयामास स सौनिक इवानिशम् ॥ २२९॥ कदाचिदास्यनासादौ वन्धं बन्धमयं कुधीः। घटी यावन्निरुच्छासां निष्कृपस्तामचीकरत् ॥ २३०॥ इत्युपायैरमात्यस्ता जीवितान्तविधायिभिः।मास कदर्थयामास परमाधार्मिको यथा ॥ २३१॥ तदप्यसौ न तद्वाचं प्रत्यपादि पतिव्रता । सतीनां हि यथा शीलं प्रियं नैव तनुस्तथा ॥ २३२॥ इतश्चान्येचुरूचे तं वयस्यः कोऽपि शस्यधीः । इयं महासती देव ! नैवाहति विडम्बनाम् ॥२३३॥ महासत्यो हि शीलस्य महिना किं न कुर्वते । स्थलयन्ति जलं सद्यः स्थलं च जलयन्त्यपि ॥ २३४ ॥ चतुरङ्गचमूचक्रमपि स्तम्नन्ति लीलया । ज्वलनं प्रज्वलज्वालाकुलं शीतलयन्त्यपि ॥२३५॥ क्रौञ्चबन्धं निबध्नन्ति भूतादींश्च प्रभूतशः। संपदीकुर्वते सर्वा विपदो द्विषदाहिताः॥२३६ ॥ रुष्टाः सत्यः पुनः सत्यः शापेन नृपमप्यहो! सम सप्ताङ्गराज्येन भस्मसात्कुर्वते दुतम् ॥ २३७॥
॥१२०॥