SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ व्याक्षिप्तचेतसम् ॥ २०३ ॥ कृत्वा सचिवसाद्राज्यं मौग्ध्याद्दुग्धमिवौसात् । अन्तरन्तःपुरं स्वैरं विललासानिशं नृपः ॥ २०४ ॥ स सौभाग्याभिरामासु रामास्वरमत क्षणम् । गीते च पञ्चमोद्गीतिप्रणीते प्रीयत क्षणम् ॥ २०५ ॥ विस्मारितान्यकृत्यानि नृत्यानि क्षणमैक्षत । दीर्घिकासु क्षणं दीर्घनेत्राभिः क्रीडति स्म सः ॥ २०६ ॥ रमणीभिः कृताशेषकौसुमालङ्कृतिः क्षणम् । रेमे रम्येयमारामे मूर्तः स्मर इव स्वयम् ॥ २०७ ॥ क्षणं वासनिवासान्तः क्षणं तन्मत्तवारणे । क्षणं तच्चन्द्रशालायां स्वैरं विहरति स्म सः ॥ २०८ ॥ एवं पञ्चविधान् भोगान् भुञ्जानो देवदुर्लभान् । नास्थानीमपि सस्मार स्मराप| स्मरवानयम् ॥ २०९ ॥ अयनोपनतं राज्यं जयो भोक्तुमथोन्मनाः । भृतं भोज्यैः पुरःस्थालं बुभुक्षित इवाभवत् ॥ २१० ॥ परीवारं प्रतीहारपुरोधः सचिवादिकम् । ग्रासवृद्ध्यादिना सर्वमात्मसादकरोदयम् ॥ २११ ॥ अहं निर्वास्य भूमीन्द्रममुं कस्मादुपायतः । भोक्ष्ये यदृच्छया राज्यमित्यसौ मुहुरामृशत् ॥ २१२ ॥ नरनाथमिवास्थान्यामथासीनं तमन्यदा । विद्यासिद्धः पुमान् कोऽपि ननामाशीःपुरस्सरम् ॥ २१३ ॥ अयमद्भुतविद्यावान् संभवीति विभाव्य सः । प्रतिपत्त्या यथाकामदत्त्या च तमतूतुषत् ॥ २१४ ॥ सोऽप्यकृत्रिमया भक्त्या वाढं तुष्टस्तदीयया । तमवस्वापिनीं विद्यां दत्त्वाऽमात्यममुमुदत् ॥ २१५ ॥ अथान्येद्युस्तया निद्रां निन्येऽयं निबिडां निशि । नृपतिं सपरीवारं विद्या पापाय पाप्मनाम् ॥ २१६ ॥ मोचयामास चारण्ये शून्ये पल्यङ्कगं नृपम् । भृत्यैराप्तैरकृत्यं हि नहि किश्चन दुर्धियाम् ॥ २९७ ॥ अयं यत्तु दुराचारस्तं न मारयति स्म तैः । स्फुरितं पक्रिमैस्तत्र पुण्यै राज्ञः पुरातनैः ॥ २१८ ॥ अथायं बुभुजे राज्यं यथेष्टं दुष्टचेष्टितः । खाद्यापणं यथा शून्यं मधु निर्मक्षिकं यथा ॥ २१९ ॥ निजगृह्यीकृतास्तेन पुराऽपि द्रविणादिना । सामन्ताद्यास्तमादेश
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy