SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥११८॥ निजम् ॥ १५३ ॥ दिनानि कत्यपि स्थित्वा सत्कृतो हास्तिकादिभिः । तद्विसृष्टः कुमारोऽपि प्रतस्थे स्वपुरं प्रति ॥१५४॥४॥ अष्टम: तया शृङ्गारसुन्दर्या मूर्तयेव जयश्रिया । परीतः सपरीवारः पुरीं प्राप क्रमेण सः॥ १५५ ॥ प्रावीविशत् समं पच्या तम- प्रकाशः। न्तनगरं नृपः। उत्साहेनोत्सवेनापि वाग्गोचरमतीयुषा ॥१५६॥ अथ राज्यधुराधुर्यमवधार्य निजागजम् । नृपः संयममादित्सुः स्नेहेनानुशशास तम् ॥ १५७ ॥ विशुद्धबुद्धिसद्धृत्तशास्त्रपारीणतादिना । जात ! यद्यपि ते जाता वृद्धता जरसं विना ॥ १५८ ॥ मया तथाऽपि किश्चित्ते योग्यत्वादुपदिश्यते । न कर्तुमुचितः कस्कः संस्कारो योग्यवस्तुनि ॥ १५९ ॥ वत्स! राज्यमिदं विद्धि भूयः कार्यभराकुलम् । स्वार्थं कनिष्ठभूयिष्ठमुखमिष्टपरिच्छदम् ॥ १६०॥ करण्डगतभोगीव चिन्तनीयं च संततम् । सावधानतया स्वस्य विनाशायान्यथा ध्रुवम् ॥१६१॥ कपिवच्चपलं तैस्तैर्नियन्यं नितरां गुणैः। क्षणाच्छाखान्तरं गच्छद्वार्यते कथमन्यथा ॥ १६२॥ रक्षणीयं प्रयत्नेन सुक्षेत्रं फलितं यथा । यदुपद्रोतुमुन्निद्राः श्वापदा व दुर्मदाः॥ १६३ ॥ नवीनवनवन्नित्यं न्यायधर्मनवाम्बुभिः । निषेच्यं क्षणतः शुष्यत्यन्यथा कापथातपैः॥ १६४॥ | पञ्चभिः कुलकम् ॥ किश्च-असूर्याचन्द्रमोभेद्यमच्छेद्यं रत्नदीप्तिभिः । अप्रदीपप्रभापास्यं नवयौवनजं तमः॥ १६५॥ विकासिकमलाक्षाणामप्यन्धकरणी नृणाम् । अनञ्जनबलोत्तार्या वत्स! राज्यमदान्धता ॥ १६६ ॥ एकोऽपि यौवनोन्माद-| कृशानुगुणकाननम् । भस्मयेत् किं पुना राज्यमदमारुतसङ्गतः॥१६७॥ श्रीरियं वत्स! नो वेत्सि क्षीराब्धौ सह वासतः। कल्पद्मप्रवालेभ्यो राग मोहनतां विषात् ॥ १६८ ॥ कौस्तुभादतिनैष्टुर्य वक्रतामिन्दुखण्डतः । मद्यतः पुनरुन्मादमादायै मादाय ॥११॥ वोदगादिह ॥१६९॥ युग्मम् ॥ चिरं परिचयायातपितृकल्लोलचापला । कमला किल न क्वापि स्थेमानमवलम्बते ॥१७॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy