________________
चन्त मन्त्रिणम् । स्वीचक्रे वरमालां यः पाणौ कर्ता स एव ताम् ॥ १३७ ॥ अथोत्क्षिप्य भुजं रत्नपालः साक्षेपमाक्षिपत् ।। अहं सत्त्ववतां धुर्यो न यूयमिव कातरः ॥१३८ ॥ दुष्करेणाप्युपायेन पाणौ कुर्वे स्वयंवराम् । स्वीकृतं हि महासत्त्वाः। प्राणान्तेऽपि त्यजन्ति न ॥ १३९ ॥ तावदेव च सर्वेषु कार्येषु विषमा गतिः । यावन्न प्रतिप्रद्यन्ते महान्तः सत्त्वशालिनः ॥१४०॥ माल्यायतेऽहिर्बलनो जलायते विष सुधात्यम्बुनिधिः स्थलायते । सेवासु देवा रसिका महाटवी गृहाङ्गणं साहसजीविनां नृणाम् ॥ १४१॥ ततः पश्यत भो भूपाः! चितायां प्रविशन् समम् । सहैव भवतां कीर्त्या स्वीकरोमि कनीमि
माम् ॥ १४२ ॥ इत्यालापपरे तस्मिंश्चितायां प्रविवेश सा । अनु तां सत्वरं सोऽपि नेपथ्ये नटवन्नटी ॥ १४३ ॥ हाहा-18 ल कारपरैः पौरर्वार्यमाणाऽप्यनेकशः। ज्वलनं ज्वालयामास दासी तस्यास्तथोक्तिभिः ॥ १४४ ॥ चितायां ज्वलिते वहौ
खिद्यन्ते स्माखिला जनाः। स्वयंवरागतास्ते तु जहषुर्जहसुनृपाः॥ १४५ ॥ तो त्रिरात्रिणया मन्त्रिप्रयोगेण सुरङ्गया। चितान्तरिया राजसौधं निर्विघ्नमीयतुः॥ १४६ ॥ अन्तर्धानाञ्जनेनाक्तलोचनाविव तौ तदा । नृपालयान्तरायां तौ न वीक्षामास कश्चन ॥१४७॥ तौ च तत्र गवाक्षस्थौ वीक्ष्य सर्वो विसिष्मिये । अहो ! अस्याद्भुता शक्तिरहो ! धैर्यमहो।"
कला ॥१४८ ॥ अनेनासाधि किं काऽपि विद्या सर्वार्थसाधनी।सुरो वा किमु कोऽप्यस्य सिद्धः सर्वेष्टसिद्धिदः॥१४९॥ ४यदयं ज्वलनाज्वालाजटालादपि स प्रियः। निर्गत्याक्षतदेहश्रीरलक्षितमिहाययौ ॥ १५० ॥ इति चित्रीयितस्वान्ताः पौराः 8
सर्वे नृपाश्च ते । तदालोकोत्सुकाः सद्यः समीयुर्नुपवेश्मनि ॥ १५१॥ अथोत्सवैरतुच्छेस्तं वीरसेननरेश्वरः।नृपाणां पश्यतां से | तेषां तया पुत्र्योदवीवहत् ॥ १५२॥ ततः सत्कृत्य वस्त्राद्यैर्विसृष्टास्तेन ते नृपाः । लज्जाश्यामायमानास्याः पुरं प्रापुर्निर
FACANCHOREOGREGANGACARRANG