SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे अष्टमः प्रकाशन ॥११६॥ अस्ति स्वःप्रौढिलुण्टाकं पाटलीपुरपत्तनम् । तस्मिन् विनयपालाख्यः मापः पालयति क्षितिम् ॥ ८६ ॥ शूरताहङ्कती येन निर्वास्य चिरवासिते । विद्विषां हृदि वास्तव्ये क्रियेते क्लीवताभियौ ॥ ८७ ॥ तस्यात्मजः कुमारोऽयं कुमारस्फारविक्रमः । कामादप्यधिकं यस्य रूपं दानं च दीप्यते ॥८८॥ यस्मिन् वीक्षितमात्रेऽपि पात्रे सौन्दर्यशौर्ययोः । स्त्रीणां वस्त्राणि शत्रूणां शस्त्राणि च पतन्त्यहो!॥ ८९ ॥ वसुन्धराभरोद्धारधुरीणमवधार्य यम् । अद्य ते कूर्मशेषाद्याः सुखं शयितुमुद्यताः ॥९०॥ देवि ! देवसमाकारः कुमारः सैष वर्तते । अयं च लभ्यते भर्त्ता भाग्यैर्जाग्रद्भिरद्भुतैः ॥ ९१॥ दक्षिणेन भुजेनास्य वसुधामुद्दिधीर्षतः । सुखायान्यभुजे देवि प्रतिमानं त्वमर्हसि ॥९२॥ आकृत्या च प्रकृत्या च यशसा वयसाऽपि च । अयमेव कुमारस्ते प्रतिरूपो निरूप्यते ॥ ९३ ॥ निर्मायाद्भुतसौभाग्यां देवि ! त्वां यद्यमुं विधिः । न ते सदृक्षमस्रक्ष्यदक्षता तस्य का तदा ॥ ९४ ॥ कमलेव मुकुन्दस्य पौलोमीव दिवस्पतेः। गिरीशस्य भवानीव भवास्य प्राणवल्लभा ॥.९५ ॥ इति द्विगुणितोत्साहा तया शृङ्गारसुन्दरी । सोत्कण्ठं कण्ठपीठेऽस्य न्यस्यति स्म वरस्रजम् ॥१६॥ अहो ! सुव्रतमित्यूचुर्जनाः सर्वेऽपि वीप्सया । ध्वानश्च सर्वतूर्याणामस्फूर्जगर्जदम्बरः ॥९७ ॥ परं ते बालमालोक्य रत्नपालं तया वृतम् । भूपालाः सकलाः कोपं साटोपं भेजिरे परे ॥ ९८ ॥ अस्मासु विक्रमाक्रान्तदिक्चक्रेषु महर्द्धिषु । पाकस्यास्य वराकस्यावकाशः कः कनीवृतौ ॥ ९९ ॥ चेन्नोऽपि पश्यतामेष मेषप्रख्यो वरीष्यति । कन्यामिमां तदा हन्त ! जीवन्तोऽपि वयं मृताः॥ १०॥ अस्यैव वृतये पित्रा प्रागेवैषा हि शिक्षिता । महीनपि नः सर्वानहासीत्कथमन्यथा ॥१०१॥ वयं तु वीरसेनेन दौरात्म्यं हृदि बिभ्रता । विडम्बनार्थमेवात्र ध्रुवमाहास्महि द्विषा ॥१०२॥ तदनेन समं ॥११६॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy