________________
दानप्रदीपे
प्रथमः प्रकाशः।
॥८॥
बोलकं कृत्वा । भक्त्या
A|॥ २२७ ॥ अहमप्येनमास्वाद्य भावी तृप्तः पतिं तव । स्वस्थानमामुहि स्वस्था पन्थानः सन्तु ते शिवाः ॥ २२८ ॥ प्रत्यु
त्पन्नमतिः साऽथ प्रत्युवाच वचस्विनी । यातुधानप्रधान ! त्वं साधु साधु व्यधाः सखे ! ॥ २२९ ॥ ममामुष्माद्भविप्यन्ति ध्रुवं सर्वार्थसिद्धयः। प्रमाणी किल गीर्वाणवाणी नैवात्र संशयः॥२३०॥परं स्त्रीत्वप्रकृत्याऽहमत्यन्तं कातराशया। तत्परीक्ष्य जिघृक्षामि राक्षसेश्वर ! वस्तु ते ॥२३१॥ महाय॑ममहायं वा पण्यमन्यसकाशतः। परीक्षापूर्वकं गृह्णन् ग्राहको न विगानवान् ॥ २३२ ॥ अतो यावत्तवाध्यक्ष कुर्वेऽमुष्य परीक्षणम् । मैनं विनीनशस्तावत्प्रसादो यदि ते मयि ॥२३३॥ राक्षसोऽपि सहर्षस्तामाख्यन्मङ्घ परीक्ष्यताम् । मदुक्तमन्यथा नैव तावदस्मि विलम्बितः॥ २३४ ॥ अथानन्दवशोन्निद्रवदना मदना स्वयम् । करे कच्चोलकं कृत्वा । भक्त्याऽभ्यर्च्य मुदाऽभ्यधात् ॥ २३५ ॥ भक्तिप्रहहितोन्निद्रनागेन्द्रस्नेहसान्द्रया । पश्य पश्य दृशा भर्तृभिक्षा मङ्क्षच देहि मे ॥ २३६ ॥ तद्वाचा वञ्चितंमन्यः स्फुरन्मन्युर्निशाचरः। कुमारं कर्तिकाघातं प्रणिहन्तुमढौकत ॥ २३७ ॥ अत्रान्तरे च नागेन्द्रः पुण्यैरुन्निद्रितस्तयोः । प्रत्यक्षीभूय साक्षेपमधिचिक्षेप राक्षसम् ॥ २३८ ॥ राक्षसाधम !रे मूर्ख ! त्वं विचक्षणयाऽनया । कालिकेनेव वृद्धौतुर्वाकप्रपञ्चेन वश्चितः॥ २३९ ॥ | अथ स्वक्लृप्तपापानामिहैव फलमामुहि । इत्युक्त्वा तं चपेटाभिः स निनाय यमालयम् ॥ २४०॥ अथ तौ प्रति नागेन्द्रः स्नेहसान्द्रमवोचत । अहं कच्चोलकस्वामी नागेन्द्रो नाम देवता ॥ २४१॥ वनवासफलाहारहोमब्रह्मजपादिभिः। तपोभिर्दुस्तपैस्तैस्तैस्तप्तैर्दादशवत्सरीम् ॥ २४२ ॥ सम्यगाराधितः पुंसः कस्यापीदमहं ददे । न हि चिन्तामणिः प्राप्तुं येन तेनापि पार्यते ॥ २४३ ॥ युग्मम् ॥ प्राकृतानामगण्यानां पुण्यानां त्वनुभावतः । उपतस्थे स्वयं तद्वश्चक्रिणां चक्ररत्नवत् ।
तद्वाचा वञ्चितमय
क्षीभूय साक्षेपमा
॥८॥