________________
स्मृताः स्त्रीबालरोगिणः ॥२१० ॥ आललाप पुनः साऽपि सत्यमेवोदितं त्वया । परमस्मिन् हते हन्त ! मृतिरेव गति-131 मम ॥२११॥ न हि मे कान्तमुक्तायाः पितृश्वशुरयोः कुले । स्थितिः श्रेयस्करी लोकद्वये मत्सरिणो यथा ॥ २१२॥ राक्षस्येषा ध्रुवं यस्मादवाभक्षन्निजं पतिम् । अयं च मे भवेल्लोके कलङ्को दुरपाकरः॥ २१३ ॥न योगक्षेमयोर्युक्तिरपि | संभविनी मम । प्रियं विहाय जीवन्त्याः कुमुदत्या विधुं यथा ॥ २१४ ॥ हा मे दुर्दैवदग्धाया मुग्धायाः काऽधुना गतिः। एवं विलापवाचाला तारतारं रुरोद सा ॥ २१५ ॥ अथ तां दु:खितां वीक्ष्य दयाद्रीभवदाशयः। कीनाश आसनोत्थायमन्तर्भवनमीयिवान् ॥ २१६ ॥ ततः कच्चोलक रत्नमयमानीय दैवतम् । तस्यै समार्पिपत्प्रीतः पलादस्तां जगाद च । ॥ २१७ ॥ इदं मौक्तिकमाणिक्यदुकूलकनकादिकम् । दत्ते चित्तेप्सितं वस्तु महामांसं विनाऽखिलम् ॥ २१८ ॥ अस्यार्थे | हि मया तेपे तपो द्वादशवत्सरीम् । व्यधाय्यधोमुखीभूय जपो मन्त्रस्य वाऽनिशम् ॥ २१९ ॥ ततः प्रसेदुषेदं मे नागेन्द्रेण ददे मुदा । सद्यः संपद्यते सर्वमस्माञ्चिन्तामणेरिव ॥ २२०॥ प्राक्तनाऽभाग्ययोगेन महामांसाशने तु मे । दुर्नाशं व्यसनं जज्ञे शूकरस्येव कर्दमे ॥ २२१ ॥न प्रापं सांप्रतं मर्त्यमांसमामासषदतः। ततः क्षुधाधिकं वृद्धा मां दरिद्रमिवार्दिदत् ॥ २२२ ॥ अद्यामुं सुकुमाराङ्गं नरं पुण्यादवामुवम् । योगक्षेमार्थिनी त्वं तु तत्र विघ्नं तनोषि मे ॥ २२३ ॥ न प्रभुस्त्वां | वपाकर्नु शीलसंवर्मितामहम् । तमः किमर्कविस्मेरामुपद्रवति पद्मिनीम् ॥ २२४ ॥ भर्तृभक्तिसुशीलत्वसत्त्वाद्यैर्विस्मितात्मनः। भद्रे ! ममाधमस्यापि तवोपरि कृपाऽभवत् ॥ २२५॥ अथाहं मांसलोभेन तुभ्यं दिव्यमिदं ददे । कपर्दिकानिमित्तेन धुरत्नमिव दुर्मतिः॥ २२६ ॥ नागेन्द्रस्य प्रसादेन सर्वाभिमतदानतः । योगक्षेमकरं भावि यावज्जीवमिदं तव
तु मे। दुर्नाशं व्यस
यादवामुवम् । योगसकतः । ततः क्षुधानि