________________
वेष्वेकः सुखाकृद्धवः ॥४३४॥ धर्मश्च दर्शनज्ञानचारित्रात्मा जिनोदितः। अमुं च सम्यगारा मधीष्टे सर्वसंवृतः॥४३५॥ तथा चामं समाराध्य सिद्धाः सिद्ध्यन्ति जन्तयः । सिद्धिमाप्स्यन्ति चानन्तास्तदत्रैव प्रयत्यताम् ॥ ४३६ ॥ एवं श्रीगुरुवारिदे सुविशदं पुण्यामृतं वर्षति क्षोणीशस्य मनोऽवनौ प्ररुरुदुश्चारित्रधर्माकुराः । पूर्ण साम्यसरः सलोभहुतभुग भेजे प्रशान्ति भृशम् द्राग् वैराग्यतरङ्गिणी च परितः पूरं परं प्रापुषी ॥ ४३७ ॥ विसृज्य सूनवे राज्यं ततो विद्याधरेश्वरः। विधायाहतचैत्येषु स्पष्टमष्टाह्निकामहम् ॥ ४३८ ॥ दान्तात्मा गुरुपादान्ते पुत्रसंसूत्रितोत्सवः। समं मदनमञ्जयों प्रव्रज्यामाददे मुदा॥४३९॥ युग्मम् ॥ सुचिरं निरतीचारं चारित्रं परिचर्य तौ । प्रपद्यानशनं प्रान्ते धुसंपदमविन्दताम् ॥४४०॥ ततो मानुष्यमासाद्य धर्मश्रद्धादिबन्धुरम् । अचिराचरणं प्राप्य परमं पदमाप्स्यतः ॥ ४४१ ॥ पात्रान्नदानमहिमानममानमेवमाकये पुण्यमतयस्तनुतैकचित्ताः । तत्र प्रयत्नमसपत्नमयत्नमेव वृण्वन्ति ये न निखिलाः सुखसंपदो वः ॥ ४४२॥
॥ इति श्रीतपागच्छनायकश्रीजगचन्द्रसूरिसन्ताने श्रीदेवसुन्दरसूरिपट्टालङ्करणश्रीसोमसुन्दरसूरिशिष्यश्रीमहोपाध्यायश्रीचारित्ररत्नगणिविरचिते दानप्रदीपनाम्नि
ग्रन्थे पात्रभक्तदानप्रकाशनः सप्तमः प्रकाशः॥ ग्रं० ॥४६८॥