SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे सप्तमः प्रकाशः। ॥११२॥ मतीमतीव कुरुते दत्ते च मुक्तिश्रियं पात्रत्रा हि कृतं हितं तनुमतां वित्तं विधत्ते न किम् ॥ ४२०॥ तनोति चुलुकेन यः सलिलनाथपाथःप्रमां प्रभुर्गगनसङ्गतं गणयितुं च तारागणम् । प्रमाति सिकताकणानपि तरङ्गिणीसङ्गिनो न वक्तुमयमप्यलं भवति पात्रदाने गुणान् ॥ ४२१॥ __ एवं पूर्वभवं सौवं पात्रदानमनोहरम् । श्रुत्वा विद्याधरस्वामी सप्रियः पिप्रियेतमाम् ॥ ४२२ ॥ ततो निधिमिवादाय श्राद्धधर्म तदन्तिके । प्रीता प्रणम्य तं प्राप स्वं पुरं खेचरेश्वरः ॥ ४२३ ॥ पात्रदानफलं तादृग् जानानः स दिने दिने । न्यायोपात्तं निजं वित्तं पात्रसादकरोन्मुदा ॥ ४२४ ॥ नन्दीश्वरादितीर्थानां यात्रा मात्रातिगैर्महैः । पवित्राः सूत्रयामास निस्समाः स विमानगः ॥४२५॥ दुरुत्तरभवावारपारतारतरीमिव । त्रिकालं रचयामास जिनार्थी स विचारवित् ॥४२६॥ पौषधावश्यकादीनि पुण्यान्ययमनन्यधीः। न्यषेवतौषधानीव हन्तुं भावरुजां व्रजान् ॥ ४२७ ॥ धर्ममाराधयन्नेवं भुञ्जानश्च सुखाद्वयम् । स चिरं पालयामास साम्राज्यं सुरराजवत् ॥ ४२८ ॥ अन्येधुनगरोद्यानप्राप्तश्रीगुरुसन्निधौ । शुश्राव भवसंतापनाशनी देशनामसौ ॥ ४२९ ॥ मानुष्याचं समासाद्य धर्ममाद्रियते न यः।न मन्दो मणिमादत्ते रोहणाद्रिमवाप्य सः॥४३०॥ भवारण्ये कषायाग्निज्वालाजालकरालिते । शरणं भवरीणानां धर्म एवोन्नतं स्थलम् ॥ ४३१॥ धर्मः प्राञ्चति नौचित्यं विषयासक्तचेतसाम् । कौङ्कमः किमु रागः स्यान्नीलीभावितवाससाम् ॥ ४३२॥ विषयान् विषवत्यक्त्वा धर्मः सम्यग् न्यषेवि यैः । बभूव मानवं जन्म तेषामेव फलेग्रहि ॥ ४३३ ॥ कायः सैकतकेलिवेश्मकमलातूलावलीचञ्चला तारुण्यं करिकर्णतालतरलं वातूलतुल्यं बलम् । भोगास्तुङ्गतरङ्गभङ्गरतमाः स्वप्नोपमाः सङ्गमाः श्रीधर्मस्तु सहानुगः परभ ॥११२॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy