SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ * दानप्रदीपे ॥११॥ * * * दयौ शुद्धाध्यवसायविशेषतः। सपदि प्राक्तनी जाति स्मरतः स्म सविस्मयौ ॥ ३८८ ॥ यथोक्तस्वभवालोकभवदस्तोक सप्तमः संमदौ । ततस्तौ स्फुरतीभक्ती प्रणम्य गुरुमूचतुः॥ ३८९ ॥ भगवन्नावयोः सम्यक् प्राग्भवं प्रोचिवान् भवान् । जाति-18 प्रकाशः। स्मृतिवशादावां पश्यावस्तं तथैव यत् ॥ ३९० ॥ अहो ! भवादृशां कोऽपि ज्ञानादर्शोऽयमद्भुतः । दवीयांसोऽपि भासन्ते यस्मिन् भावाः समन्ततः॥ ३९१ ॥ धराम्बरार्णवादीनां यदि वास्ति ससीमता। न पुनः संविदो विश्वदृश्वर्या हि भवादृशाम् ॥ ३९२ ॥ इति स्तुत्वा गुरुं तस्य समीपे तौ प्रमोदतः। श्राद्धधर्म प्रपेदाते द्वादशवतसुन्दरम् ॥ ३९३ ॥ सम्यक्त्वाद्यपि भूपाद्याः प्रत्यपद्यन्त सोद्यमाः । रत्नाकरं गतो रत्नं नादत्ते का सचेतनः॥ ३९४ ॥ ततोऽभिवन्ध सूरीन्द्रं भूमीन्द्रः सपरिच्छदः । जग्मुर्धाम निजं धर्मसादरौ तौ च सोदरौ ॥ ३९५ ॥ अस्फायत तयोः प्रीतिर्धर्मरङ्गानुषङ्गतः। वर्धते न विधोः सङ्गे किं वेला वीचिमालिनः॥ ३९६ ॥ प्रत्यहं तौ सुपात्रादिदाने प्रावृततांतमाम् । निर्णीतसत्फले हेतौ नालसः स्यादवालिशः॥३९७॥ संवदोऽप्यतिभद्रस्य प्रावृधन धर्मयोगतः। वीरुधः किं न वर्धन्ते वसन्तस्यावतारतः॥३९८॥ तावित्थमाराध्य चिरादनेकधा धर्म विशुद्धं सुरधाम जग्मतुः । भुक्त्वा पुनर्मानुषदिव्यसंपदो मुक्ति क्रमात्स्तोकभवैरवा प्स्यतः॥३९९॥ इत्यल्पस्यापि निःसीमं पात्रदानस्य वैभवम् । सम्यग् विभाव्य भो भव्याः! यतध्वं तत्र सन्ततम् ॥४०॥ NI इत्यास्वाद्य मुनेः पुण्यगिरो रसवतीनृपः । परमां प्रीतिमापन्नः प्रश्नयामास तं गुरुम् ॥ ४०१ ॥ मयाऽनया च सुन्दर्या सुकृतं किं कृतं पुरा । योगाभावेऽपि यगोगाः समग्राः समगंसत ॥ ४०२॥ चारणः श्रमणः प्रोचे ततः खेचरचक्रिणम् ।। युवयोरपि सत्पात्रदानादेव महर्द्धयः॥४०३ ॥ तथाहि *
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy