________________
सारणीसेकयोगतः। प्रापयन्नसमां स्फातिं दानपुण्यसुरद्रुमम् ॥ ३७२ ॥ स्वप्रमोदमिव प्राज्यमनवचं निजात्मवत् । तयोस्तण्डलपानीयं ददौ धन्यः स पुण्यधीः ॥ ३७३ ॥ युग्मम् ॥ तदा च पात्रदानेन दृढबन्धं बबन्ध सः। लक्ष्मीभोगफलं18 कर्म कार्मणं सर्वशर्मणाम् ॥ ३७४ ॥ तथा क्लिष्टपरीणामो निष्पुण्यः पुण्यकः पुनः। अबध्नादशुभं कर्म कारणं सकलाप-14 दाम् ॥ ३७५ ॥ क्रमेणाथ महीनाथ ! तौ विपद्य बभूवतुः । भद्रातिभद्रनामानाविमाविह सहोदरौ ॥ ३७६ ॥ पात्रदान महापुण्यपर्यन्यस्यावतारतः । स्फातिमायान्ति भद्रस्य संपदोऽस्य लता इव ॥ ३७७ ॥ असारमपि पात्रे हि दत्तं लाभाय | भूयसे । मुक्ताफलकृते शुक्तौ भवेन्मेघोदकं यथा ॥ ३७८ ॥ पात्रदानस्य माहात्म्यं स्तोतुं शक्ति व्यनक्ति कः । यस्य दास्य श्रिताश्चिन्तामणिकल्पद्रुमादयः ॥ ३७९ ॥ यत्सौभाग्यमभङ्गुरं यदसमं साम्राज्यमूर्जस्वलं यन्माहात्म्यमनश्वरं प्रसृमरा| | यत्कीर्तिरात्यन्तिकी। यद्दीर्घायुरसङ्ख्यसौख्यसुभगं यत्संपदोऽनापदः सोऽयं पात्रसुदत्तवित्तमहिमा निर्दम्भमुज्जृम्भते ॥३८॥ ददानं यस्तु दुर्बुद्धिरपरं प्रतिषिध्यति । अतिभद्रवदुन्निद्रं दारिद्यं तस्य जायते ॥ ३८१॥ यैः पुरा विनितं दानं भिक्षन्ते ते गृहे गृहे । परत्र कणमात्राय देहि देहीति वादिनः ॥ ३८२ ॥ यथार्ह येन यच्छन्ति कुत्स्यास्ते स्वच्छचेतसाम् । यच्छतः ।
प्रतिषेधन्ति ये परांस्ते पुनस्तराम् ॥ ३८३ ॥ दरिद्रता दुर्भगता सरोगता कलङ्किता दुर्गतिरल्पजीविता । भुजिष्यता द्वेषिX| जनप्रधृष्यता विराद्धदानस्य भवेभवेऽङ्गिनः॥ ३८४ ॥ ततो भव्याः ! सुपात्रादौ यथासंपत्ति दीयताम् । यच्छतां पुनरु-18 |त्साहमाधातुमवधीयताम् ॥ ३८५ ॥ सकर्णोत्कर्णताहेतुमित्याकर्ण्य गिरं गुरोः । नृपाद्या मुदिताः पात्रदानसादरतां दधुः ॥ ३८६ ॥ सहोदरौ च तौ प्राच्यं सुकृतं दुष्कृतं क्रमात् । नयन्तौ गोचरं सम्यगनुमोदननिन्दयोः॥ ३८७ ॥ प्रबुद्धह