SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ सप्तमः प्रकाश। दानप्रदीपसान्द्रः पुनर्भद्रस्तस्मै वित्तमदत्त सः। स किं बन्धुः समृद्धो यो वैधुर्ये नोक्रेन्निजम् ॥ ३२२ ॥ इत्येकविंशतिं वारांस्तस्मै सारमसौ ददौ । परेषामुपकारे हि नोद्विजन्ते महाशयाः॥ ३२३ ॥ दत्तं दत्तं धनं तस्य पुनः पुनरहीयत । भूयोऽपि ॥१०९॥ स्थापितं सूर्ये पानीयं किमु तिष्ठति ॥ ३२४ ॥ तन्न मुञ्चति तत्पृष्टिं राक्षसीव दरिद्रता । भ्राता हि धनदानेऽलं नानुकूल्ये तु कर्मणः ॥ ३२५ ॥ भद्रस्याहो ! समुन्निद्रमभङ्गं भाग्यवैभवम् । यदेवंविधदानेऽपि धनमस्य प्रवर्धते ॥ ३२६ ॥ अहो ! उदारता काऽपि निर्निभास्य निभाल्यताम् । वित्तं त्रिः सप्तकृत्वो यः सोदराय ददौ मुदा ॥ ३२७ ॥न नाम्नवातिभद्रो|ऽयमर्थतोऽपि तथा ध्रुवम् । भद्रं भ्रातृपृथग्भावदिनादस्य न जातु यत् ॥ ३२८ ॥ पूर्व न प्रत्तमेतेन वितरन् वा निवारितः। अन्यथा कथमृक्थं हि हीयतेऽस्य पुनः पुनः ॥ ३२९ ॥ तुल्ययोरपि वाणिज्यनीवीरूपकुलादिना । पुण्यापुण्या नुभावेन कियदन्तरमेतयोः॥३३० ॥ इत्याबालमहीपालं रसनारङ्गमण्डपे । ननर्त नर्तकीवोच्चैः कीर्त्यकीर्तिप्रथा तयोः M॥ ३३१ ॥ षभिः कुलकम् ॥ अन्यदा पुण्यदानैकशीलः श्रीशीलसूरिराट् । तत्रागमत् समुन्मषिविशेषज्ञानभूषितः ॥३३२॥ भूपो भद्रातिभद्रौ तौ पौराश्चानन्दपूरतः । वेगेन वन्दकाः सर्वे जग्मुस्तं गुरुपुङ्गवम् ॥ ३३३ ॥ प्रणम्य विधिना तेषु निष&णेषु ऋषिप्रभुः। सुधारससधर्माणं निर्ममे धर्मदेशनाम् ॥३३४ ॥ देशानान्ते गुरूत्तंसं प्रश्नयामास भूपतिः। प्रभो ! भद्रातिभद्राख्यौ युग्मजौ भ्रातराविमौ ॥ ३३५ ॥ अनयोजन्मलग्नादिसामान्येऽपि विभिन्नयोः । पूर्वस्य स्फायते वृद्धि-I रितरस्य तु हीयते ॥ ३३६ ॥ तदत्र कारणं कर्णपारणं प्रणिगद्यताम् । येन स्यात्प्रीतिरेतेषां सर्वेषां परिषन्नृणाम् ॥ ३३७॥ ततो गुलगिराऽऽचष्ट स्पष्टनिष्टङ्कितार्थया । राजंस्तत्रोभयत्रापि हेतुः कर्म शुभाशुभम् ॥ ३३८ ॥ समानसाधनत्वेऽपि
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy