SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ | समं निन्द्यः किं पुनः स्वसहोदरैः ॥ ३०४ ॥ भव्यो द्रव्यादिलोभेन भ्रातरं वञ्चयेत कः । अन्यं वश्चयमानेन निजात्मैव हि वयते ॥ ३०५॥ तनोमि वञ्चनं मन्ये नान्यस्यापि कदाचन । तत्कथं धर्ममर्मज्ञो वञ्चये त्वां सहोदरम् ॥ ३०६॥ ततो मात्सर्यमुत्सार्य विधत्स्व स्वच्छतां हृदि । प्रीतिः प्रस्तररेखेव क्षीयते न यथाऽऽवयोः ॥ ३०७ ॥ यदि ते द्रविणं क्षीणं 3 व्यवसायादिहानितः । तदा मुदा मदावासागृहाण पुनरीप्सितम् ॥ ३०८ ॥ भ्रातस्त्वदीयमेवास्ति मदीयगृहगं धनम् । विभिन्नता पृथक्स्थानस्थितिमात्रा यदावयोः ॥ ३०९ ॥ इति प्रीतिवचोभिस्तं स पूर्व निरवीवपत् । तपार्कातपसंतप्तमिन्दुर्मदुरैरिव ॥ ३१॥ प्रीणयामास पश्चात्तं वित्तेनाप्यमितेन सः। सन्तो वाङ्मात्रसारा नो शारदाम्बुदवद्यतः॥३११॥ तदीयदानसम्मानप्रमनायितमानसः। अतिभद्रो विनिद्रात्मा जगौ सानन्दमग्रजम् ॥ ३१२ ॥न परं वयसा ज्येष्ठस्तं गरिष्ठर्गुणैरपि । तव धर्ममयी बुद्धिरीदृशी यस्य दृश्यते ॥ ३१३ ॥ त्वमौदार्यगाम्भीर्यधैर्यादिगुणवारिधिः । वाहमुन्मेपिरोषादिदोषाभिष्वङ्गदूषितः॥३१४ ॥ अभिन्नान्वयभावेऽपि कियदन्तरमावयोः । क्षीरार्णवप्रभवयोः पीयूषविषयो|रिव ॥ ३१५ ॥ क्षमस्व मम तद्रोपभाषितं परुषाक्षरम् । भ्रातस्त्वमेव पूज्योऽसि पितेवातः परं मम ॥ ३१६ ॥ इत्युद्दामलतमप्रेमसुधारसकिरा गिरा। भ्रातुः पल्लवयामास प्रीतिवल्लिं स सत्फलाम् ॥ ३१७ ॥ ततः स वित्तमादाय मुदितः सदनं ययौ । यथार्हव्यवहारादौ तन्ययुत च युक्तितः॥३१८ ॥ कियन्तं समयं तेन तस्य सौख्यमजायत । प्रकाश इव दीपेन विभावयों महाभरे ॥ ३१९ ॥ त्रुट्यति स्म तदप्यस्य निष्पुण्यस्य धनं क्रमात । चिरं न वारिणः काणे घटे हि घटते |स्थितिः॥ ३२०॥ धनाभावे पुनस्तस्य तथैवाजनि दुःस्थता । तमस्विनीव तिग्मांशावुदीयास्तमुपेयुषि ॥ ३२१ ॥ स्नेह
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy