SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥ १०७ ॥ वशादेव सर्वकामितसिद्धयः । वल्लरीणां समुद्भेदः किं न कन्दवशंवदः ॥ २५४ ॥ अदःकृत्य स्वचित्ते तौ पुण्यकृत्यं वितेनतुः । प्रेक्षावन्तः प्रवर्तन्ते सम्यगौपयिके यतः ॥ २५५ ॥ तद्यथा - जिनचैत्यानि निर्वृत्तशैत्यानि सुदृशां दृशाम् । असमाः प्रतिमा वर्याः सपर्या जिनवेश्मसु ॥ २५६ ॥ भक्तियोगादतुल्यानि वात्सल्यानि सधर्मणाम् | तीर्थयात्रा अमात्राश्च जन्मपावित्र्यसूत्रिणीः ॥ २५७ ॥ पात्रदानान्यमानानि दयाः कृतशुभोदयाः । सर्वज्ञोपज्ञशास्त्राणां पुस्तकेषु निवेशनम् ॥ २५८ ॥ बन्दिमुक्तिं स्वचित्तेन दुस्तपानि तपांसि च । पुण्यमन्यदपि प्रीत्या समपीपदतामम् ॥ २५९ ॥ चतुर्भिः कलापकम् ॥ | चित्तोदयादिमारूढे पुण्यप्रद्योतने तयोः । विघ्नत्राता व्यलीयन्त ध्वान्तौघा इव शार्वराः ॥ २६० ॥ अथ सा पुण्यसौरभ्य| सुभगा गर्भमद्भुतम् । बभार रत्नगर्भेव जात्यरत्नमयं निधिम् ॥ २६९ ॥ दानादीनघसन्दोहद्रोहदान् दोहदान् पतिः । पूरयामास सोल्लासमस्याः शस्यान् यथेप्सितम् ॥ २६२ ॥ सा सूतसमये सूनुयुगं युगपदग्रिमम् । रोहणोर्वीधरोर्वीव विमलं | मणियामलम् ॥ २६३॥ धर्मः सङ्गतमेवायमचिन्त्यफलादायकः । एकस्मिन् काम्यमाने यः पुत्ररत्नद्वयं ददौ ॥ २६४ ॥ प्रीतिस्तयोरभूत्पुत्रद्वयोत्पत्त्यानपत्ययोः । विवेद सर्ववेदी यां स्वसंविद्धा तयोः पुनः ॥ २६५ ॥ विधाय विविधां हर्षाद तुच्छामुत्सवावलीम् । भद्रातिभद्रेत्यभिधे पितरौ तेनतुस्तयोः ॥ २६६ ॥ मातृधात्रीपयःपूरसारणी सेकयोगतः । क्रमात्तौ प्रापतुः | स्फातिं सहकाराङ्कुराविव ॥ २६७ ॥ शैशवे ग्राहयामास तौ पिता सकलाः कलाः । उद्यत्कलो यतः पूज्यो न तु नष्टकलः शशी ॥ २६८ ॥ तौ क्रमेण स्मरक्रीडावनं यौवनमाश्रितौ । जगत्यामिव नासत्याववतीर्णौ विरेजतुः ॥ २६९ ॥ तारुण्ये | कृतलावण्यद्वैगुण्ये सुकुलोद्भवे । तौ पाणौ कारितौ पित्रा कन्ये गण्येतरोत्सवैः ॥ २७० ॥ गृहभारमथारोप्य पुत्रयोः पुण्य सप्तमः प्रकाशः । ॥१०७॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy