SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ |भेदादेष चतुर्विधः। जगदे श्रीजिनेन्द्रेण दान तत्रादिम पुनः॥ २३८॥ तद्भेदेष्वप्यनेकेषु पात्रदानमनुत्तरम् । नियक्तं वि-1 |धिवत्पात्रे यदनन्तगुणं धनम् ॥ २३९॥ अहो ! धनः सार्थवाहः पात्रदानोपढौकिताः । तीर्थंकृत्त्वाऽवधीः प्राप समृद्धी रधिकाधिकाः ॥ २४०॥प्रमातुं महिमानं कः पात्रदानधुशाखिनः। संपदः शालिभद्रीया यदीयाः कुसुमश्रियः ॥ २४१॥ भवनं जिनराजानां प्रतिमाः पुस्तकस्तथा । संघश्चतुर्विधश्चेति पात्रं सप्तविधं विदुः॥ २४२ ॥ दानमण्वपि यःपात्रे दत्ते तस्याक्षयाः श्रियः । निषिध्यति कुधीर्यस्तु दूरतस्तं त्यजन्ति ताः॥ २४३॥ . | अत्रार्थे कथ्यते तथ्या कथा भद्रातिभद्रयोः । तथाहि जम्बूद्वीपेऽत्र क्षेत्रं भरतसंज्ञितम् ॥ २४४ ॥ तत्रावनिवधूमाल्यं काम्पील्यपुरमित्यभूत्। तर्जतीव दिवं स्वां यत्सौधाग्रचलद्ध्वजैः॥२४५॥ प्रभाववैभवं तस्य वास्तवं स्तवयन्तु के यत्रावतारमातेने विमलः श्रीजिनः स्वयम् ॥२४६॥ तत्रामात्रश्रियां पात्रं जितशत्रुर्महीपतिः। न जातु व्यर्थयामास संग्रामे निजनाम यः ॥ २४७ ॥ मान्यस्तस्याऽभवत्तत्र वसन्तश्रेष्ठिसत्तमः । वसन्त इव यः पुण्यवल्लीपल्लवने बभौ ॥ २४८ ॥ सुदर्शनेन रोचिष्णोः पुरुषोत्तमताजुषः। कमला दयिता तस्य नामतो गुणतोऽपि च ॥ २४९॥ जैनधर्मस्तयोश्चित्तं राजधानी व्यधान्निजाम् ॥ न शेके तदपाकर्तुमतो दुस्तर्कतस्करैः ॥ २५० ॥ तयोः परस्परात्यन्तस्फीतप्रीतिपुरस्सराः । धर्मार्थकामविवशा दिवसा बहुशोऽप्यगुः ॥ २५१ ॥ अन्यदा वन्यदावार्चिष्प्रख्या सौख्यानि घातिनी । सुताभावकृता चिन्ता तच्चेतः समतीतपत् ॥ २५२ ॥ दारियं जनकस्य नापनयते व्याधीन विध्वंसते नैकान्तेन हितो भवेदिह भवे नो सद्गुणश्चाङ्गजः। जन्तूनां गतयः स्वकर्मजनिता भिन्नाः परस्मिन् पुनः पुत्रार्तिस्तुदते तदप्यसुमतो ही मोहविस्फूर्जितम् ॥२५३॥ पुंसां पुण्य
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy