SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ दोषाणामेकं स्त्रीजन्म निन्दितम् । तच्च शीलविहीनं चेत्पापीयः पापतस्तदा ॥ १७० ॥ शीलमेव कुलस्त्रीणां परमं मण्डनं स्मृतम् । अभिमानसुखायैव बाह्याभरणडम्बरः ॥ १७१ ॥ क्व शीलमहिमा मेरुगुरुः सर्वसुखाकरः । दुःखदं सर्वपप्रख्यं क च वैषयिकं सुखम् ॥ १७२॥ तत्कृते जीवितं शीलं नाशयामि निजं कथम् । हारयत्यारकूटाय कः सुवर्ण सचेतनः ॥१७३॥ तस्मादामरणं देव ! त्वमेव शरणं मम । अमी प्राणा अपि स्वामिंस्तव मार्गानुगामिनः ॥१७४॥ एवं चेतसि निश्चित्य प्रसद्य च मयि प्रभो ! | दवार्चिष्प्रतिमां वाचं मा वोचस्तामतः परम् ॥ १७५ ॥ इत्यस्या गिरमाकर्ण्य पुण्यकाननसारणीम् । विद्याभृन्मुमुदे कामं प्रतिपेदे च तद्वचः ॥ १७६ ॥ अहो ! अस्या लघीयस्याः शीलमुज्वलमद्भुतम् । भानवीभा नवीनापि भाखरैव भवेद् यतः ॥ १७७॥ शयिष्यते च नैवैषा मध्यसुप्ते पतिव्रता । एवं विमृश्य सुष्वाप स क्षणं मिषनिद्रया ॥ १७८ ॥ अथ सा प्रेयसा स्वस्य प्रतिपत्त्या प्रमोदभाक् । न्यद्रायत विनिद्रात्मा स्मृतपश्चनमस्कृतिः ॥ १७९ ॥ परस्परं तयोरुक्ति| प्रत्युक्तः कुर्वतोरिति । समाप्तप्रायतां प्राप निशा तस्याश्च दुर्दशा ॥ १८० ॥ अथ विद्याधराधीशः सिद्धार्थः कामसाधनीम् । विद्यां स्मृत्वा निजं रूपं नटवत्प्रकटं व्यधात् ॥ १८१ ॥ भूमिपश्ञ्चदशोपेतं तत्र स्फाटिकभित्तिकम् । सौधं च रचयामास पुण्यराशिमिवात्मनः ॥ १८२ ॥ तस्योपरितने भूमीभागे गगनसङ्गिनि । रत्नसिंहासनासीनः स्वर्णाभरणभा| सुरः ॥ १८३ ॥ शातकुम्भमयस्तम्भशालभञ्जीभिरन्द्भुतम् । समं मदनमञ्जर्या गीयमानः सुगीतिभिः ॥ १८४ ॥ यशसा पिण्डितेनेव सितच्छत्रेण सङ्गतः । चामरावलिभिः पुण्यश्रेणीभिरिव शोभितः ॥ १८५ ॥ स्थगीधरप्रतीहारप्रमुखैः परिवा| रितः । पुरो वाराङ्गनावारमण्डिताखण्डताण्डवः ॥ १८६ ॥ स्फूर्ज सूर्यत्रयध्वानप्रबोधितपुरीजनः । कर्पूरादिवरामोदसुरभी
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy