________________
दानप्रदीपे ॥१०२॥
RECASSSSS
& पुनः। दधाति धान्यसंपत्तावौत्तराह इवानिलः॥८॥ अन्यथा कथमेतेषु तुल्योपास्तिपरेष्वपि । नानासुखश्रियां दाने प्रसा- सप्तमः
दस्तव सादरः॥८४॥ अमी मायाविनो देव ! तव च्छन्दैकवादिनः। मृषा मुखप्रियं प्राहुः कुवैद्या इव भेषजम् ॥ ८५॥ प्रकाशः। चेटपेटकचाटूक्तिमदिष्ठा नष्टदृष्टयः । कलावन्तोऽपि भूपाला वैकल्पं कलयन्ति ही ॥८६॥ द्रव्यक्षेत्रकालभावाः स्वभावो भवितव्यता । इत्यादयः फलं दधुः सद्यः कर्मानुगामिनः ॥ ८७॥ तत्तात ! ज्ञाततत्त्वस्य गर्वस्तव न यौक्तिकः । यद्भुञ्जते प्रसादान्मे संपदोऽमी सभासदः॥८॥ इति क्वाथमिवास्वाद्य तदुक्तं हितमायतौ । प्रालपत्संनिपातीव कुपितस्तां महीपतिः॥८९॥ प्रत्यक्षं वीक्षमाणाऽपि प्रसादं सर्वदा मम । अरे ! पितरि सद्वेषे! मुखरे! किमपहुषे ॥९० ॥ भुञ्जानाऽनल्प-18 माकल्पभूषाचं मत्प्रसादतः। कृतघ्ने ! किमिदं दुष्टे ! वाचाटे! रारटीपि रे ॥९१॥ ततो विहस्य सा माह पुनर्विनयपूर्वकम् । जाताऽस्मि सुखिता देव ! पुण्यादेव भवद्हे ॥ ९२॥ सौभाग्यारोग्यदीर्घायुः स्वामित्वोच्चकुलादयः। पूर्वपुण्येन जायन्ते पापेन पुनरन्यथा ॥ ९३ ॥ मयाऽपि प्राग्भवे धर्मः शर्मकृन्निर्ममे ध्रुवम् । येनोच्चैः कुलतादीनामभूवं संपदां पदम् ॥ ९४ ॥ ततोऽवधार्यतां चिते प्राक्तनात्तात ! पुण्यतः। संपत्तिः संपनीपत्तिविपत्तिः पापतः पुनः॥ ९५ ॥ ततः कोपस्फुटाटोपभृकुटीभीषणो नृपः । सुतामुत्सारयामास स्वोत्सङ्गाद्भुजगीमिव ॥ ९६ ॥ दूरीभव पितृद्रोहपापिणि ! स्वात्मतापिनि ! फलं सत्कर्मणः स्वस्य मङ्गु दुर्मुखि !॥९७ ॥ इत्थं निर्भय॑ तां भूपस्तस्याः पाणिगृहीतये । ज्ञातिवित्तवयोऽतीतं विविधव्याधिबाधितम् ॥ ९८॥ अजङ्गमं विजष्टाङ्गं सर्वाङ्गीणकुलक्षणम् । गवेषयितुमादिक्षत् पुरुषं पूरुषान् रुषा ॥९९॥ युग्मम् ॥ अथ सामाजिका भूपं जजल्पुः कोपशान्तये । देव ! दुर्दैवदग्धेयं मुग्धा किमवगच्छति ॥१०० ॥ प्रसन्नो हि
॥१०
॥