SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ SARAKAR तन्तनीति न ॥ ६५ ॥ अन्यदा निजमास्थानमास्थितः पृथिवीपतिः। प्रणवानेकभूपालमौलिमालाचिंतक्रमः ॥६६॥ राज्यलक्ष्मीमदोन्मादमेदुरीभूतमूर्तिकः । न मन्वानस्तृणमपि प्रभुतां शातमन्यवीम् ॥ ६७ ॥ गणयन् सर्वभूपालानितरान् किङ्करानिव । बन्दिवृन्दकृतश्लाघावात्याभिस्तरलीकृतः॥६८॥ छत्रेण विततेनेव पिहितान्तरलोचनः । वारस्त्रीहस्त-18 विन्यस्तचलच्चमरसंभवैः॥ ६९ ॥ पवनैरिव विध्यातविवेकोद्दीप्रदीपकः । कुर्वन्नुत्सङ्गगां रङ्गादङ्गजां नन्तुमागताम् ॥७॥ स्वस्याग्रस्थान् सविनयं विनेयानिव सद्गुरोः । आचष्ट श्रेष्ठिसामन्तधीसखप्रमुखान् प्रति ॥७१॥ सम्यग् विभाव्य भोः सभ्याः! भण्यतामद्भुतामिमाम् । भवन्तो भुञ्जते कस्य प्रसादात्सुखसंपदम् ॥७२॥ सप्तभिः कुलकम् ॥ इमां निपीय भूपस्य गिरं कादम्बरीमिव । विवेकविकलास्तेऽपि क्षीवा इवाचचक्षिरे ॥७३॥ त्वमेव दैवतं देव ! त्वमेव भुवने विधिः। राजस्त्वमेव कल्पद्धस्त्वमेव दिविषन्मणिः॥७४॥ वीक्षसे संमुखं यस्य निमेषमपि हर्षितः । कटाक्षयति तं लक्ष्मीरखिलाऽपि प्रहर्षला ॥७५॥ ततः प्रसादःप्रोद्दीपप्रभावस्तव सम्प्रति । सर्वेषां सुखसंपत्त्यै प्रभूष्णुर्न परस्य तु॥७६॥ इत्यादि तेषु चाटूक्तिपाटवं नाटयत्सु सा। वकं विकूणयामास चक्राणा नक्रवक्रणाम् ॥ ७७॥ ततो जजल्प भूपालः सकोप इव तां प्रति । दुग्धस्निग्धानने ! मुग्धे ! किं विकूणयसे मुखम् ॥७८॥ इति पृष्टा तमाचष्ट स्पष्टमेषा विशिष्टधीः । न मायामयमा-15 ख्यातुं मनीषी क्वापि शिक्षितः॥ ७९ ॥ देव ! मायाविनामेषामेता मायोक्कयो मम । तुदन्ति हृदयं हन्तुं विवेकमिव हेतयः॥८०॥ आरकूजगतीकान्तं जस्तूनां संपदापदौ । दातुं प्रगल्भते कर्म प्राक्तनं न पुनः परः॥८१॥ परा शुभाशुभं येन यद्यथा कर्म निर्ममे । तस्योपतिष्ठतेऽवश्यं तत्तथा रज्जुबद्धवत् ॥ ८२॥ निमित्तमात्रतां तत्र प्रभावस्तावकः
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy