________________
%9-%-5
-
द्रागप्यपासरत् ॥ १७७॥ युज्यते विरहे पत्युः सतीनां दुःखितेति ताम् । वदन्त्य इव नव्योढां जाताः श्यामायिता दिशः M॥ १७८ ॥ राजसूनुः प्रतिज्ञा स्वामयं पालयिता न वा । इतीव द्रष्टुमुत्तानतारका द्यौरभूत्तदा ॥ १७९ ॥ ब्रह्माण्डभाण्ड
मापूर्ण तमोभिः पर्यभाव्यत । किमेतदञ्जनैः पूर्ण चूर्णैर्वाञ्जनभूभृतः ॥ १८० ॥ प्रियालकृतवामाङ्गः स्मृतपश्चनमस्कृतिः। कुमारः समये तस्मिन् शयितुं यावदुद्यतः॥ १८१॥ प्रतिज्ञां तावदस्मार्षीदेष तां विममर्श च । दुतं तत्राधुना गत्वा स्ववचः पालयाम्यहम् ॥ १८२ ॥ परमस्या नवोढायास्त्यक्तायाः सहसा मया । भविता यूथमुक्तायाः कुरझ्या इव का गतिः॥ १८३ ॥ पतिव्रता मदायत्तजीविता मद्वियोगतः। ध्रुवं तृणमिव प्राणानेषा त्यक्ष्यति तत्क्षणात् ॥ १८४॥ यथेष्टं चेष्टतां चैषा राज्यश्री विनश्यतु । प्राणा अपि प्रयाणाय प्रगुणा मे भवन्त्वमी ॥ १८५ ॥ प्रतिज्ञा या स्वयं चक्रे पाल-| नीया तु सा मया । न श्रेयो जीवितं लुप्तप्रतिज्ञानां नृणां यतः॥ १८६ ॥ एतां पुनरनालाप्य युज्यते गमनं न मे। यदस्या दक्षिणः पाणिर्ददे पाणिग्रहे मया ॥ १८७॥ आभाषिता च जात्वेषा तिष्ठति स्वस्थमानसा । इत्यामृश्य कुमारस्तां
स्वां प्रतिज्ञामजिज्ञपत् ॥ १८८ ॥ साऽप्युवाच कथं प्राणपरित्यागस्तवोचितः। पतिव्रता मृतैवाहं जीवितेश ! मृतौ हि ते द॥ १८९ ॥ पितरोऽपि च ते शोकदवानलकरालिताः । देव ! सद्यः प्रपद्यन्ते त्वदीयपथपान्थताम् ॥ १९० ॥ अतोऽत्र
मा विलम्बस्व संप्रत्येवाग्रतश्चल । लघु लय चारण्यमज्ञातं तस्य रक्षसः ॥ १९१॥ सोऽप्यजल्पत्कथं लुम्पे प्रतिज्ञा |४|| देवि ! सत्यगी। प्राणान्तेऽपि न लुम्पन्ति प्रतिज्ञातं महाशयाः॥ १९२ ॥ वह्नौ विशन्ति वनवासमुपासते च राज्य
त्यजन्ति कमलामवहीलयन्ति । प्राणांश्च जीर्णतृणवद्णयन्ति सन्तः कुर्वन्ति किं न निजवाक्परिपालनाय ॥ १९३ ॥2
% C
I AS