________________
दानप्रदीपे
कौशलं तुलनातिगम् । अहो ! शिल्पकलाऽप्यस्य विश्वकर्मातिशायिनी ॥१६१ ॥ धनुर्विद्यानवद्यास्य विजिष्णुर्जिष्णु-I प्रथमः मप्यहो!। अहो ! भाषास्वशेषासु दक्षताऽमुष्य चाक्षता ॥१२॥ अहो ! सर्वाङ्गसंग्यस्य सौभाग्यं जगदद्भुतम् । अस्याहो!|3||
प्रकाश विक्रमः कोऽपि दिक्वकाक्रमणक्षमः ॥ १६३ ॥ प्रत्यज्ञास्त पणं कन्या यं यं मदनसुन्दरी । दुष्पूरमप्यहो ! तं तं लीलयाऽयमपूरयत् ॥ १६५ ॥ इति स्तुतिपथं पौरैः प्राप्यमाणः स विस्मितैः। अतुच्छरुत्सवै राज्ञा पर्यणाय्यत कन्यया ॥१६४॥ पाणिमोक्षक्षणे प्रेष्य दृष्यहस्तियादिकम् । नृपोऽदत्तामितं तस्मै जामाता हि प्रियं परम् ॥ १६६ ॥ तत्कलाविस्मितस्वान्ता लज्जिताश्चापरे नृपाः। राज्ञा विसृष्टाः सत्कृत्य पुरं प्रापुर्निजं निजम् ॥ १६७ ॥ स्थापितः पृथगावासे कुमारस्तेन सादरम् । तयाऽभुत समं भोगान् रुच्यान् शच्या हरिर्यथा ॥ १६८॥ सोऽन्यदा नृपमापृच्छय प्रस्थितः स्वपुरी प्रति । तस्यां निशाचराटव्या क्रमात्प्राप चमूवृतः॥ १६९ ॥ तदा तेजःश्रियं तस्य पश्यन् स्वस्य विजित्वरीम् । ममज लज्जयेवांशुपतिः|3|| पश्चिमवारिधौ ॥ १७० ॥ सैन्यमावासयामास कुमारस्तत्र कानने । सुखं च सुषुपुर्मख पथश्रान्ततया जनाः ॥ १७१ ॥ स है तु व्यधात् सुधीः सान्ध्यविधि देवार्चनादिकम् । न सन्तः श्रान्तिमन्तोऽपि त्यजन्त्यावश्यकीः क्रियाः ॥१७२॥ प्रतिज्ञातं निजं जातु न त्यजन्ति गुणान्विताः। इतीव ज्ञापयन्तस्तं न्यमीलन् कमलाः समे ॥ १७३ ॥ अस्तमासददास्माकलक्ष्मीसर्वकषो रविः। इतीवानन्दतो जजुः कैरविण्यो विकस्वराः॥ १७४ ॥ चिरभुक्तामपि त्यक्त्वा पद्मिनी दुर्दशानि-ला ताम् । भेजुः कुमुदती भृङ्गाः धिक् प्रीतिं चपलात्मनाम् ॥ १७५ ॥ तेजस्वानप्ययं भानुर्वारुणीसंगतो जनाः। पपातेतीव जल्पन्तश्चक्रुः कोलाहलं खगाः॥ १७६ ॥ उद्भूय पश्चिमाशायाः संध्याभ्रमिषतः क्षणम् । असत्या इव सामस्त्याद्रागो
॥
६
॥