SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ त्वष्टाऽवतीर्णः स व्यधाद्बह्वन् ॥ १४३ ॥ तेषु मुख्यं पराधृष्यमारुक्षन्नृपनन्दनः । तदन्यांस्त्वपरे योधा विविधायुधपाणयः ॥ १४४ ॥ अथायं सुभटप्रष्ठैः परीतस्तं नगं प्रति । तार्क्ष्यध्वज इवोर्जस्वानुत्पपात नभस्तले ॥ १४५ ॥ क्षणात्प्राप च तं शैलमपश्यत्तत्र तां कनीम् । भयकम्प्रदृशं सूनान्यस्तामिव गलस्तनीम् ॥ १४६ ॥ तत्र चावसरे गृध्री विरूपं विरुराव सा । मनाक् तच्छ्रुतियोगाच्च मुमूर्छुरिव ते भटाः ॥ १४७ ॥ सर्वभाषावगामिन्या प्रज्ञया तां नरेन्द्रसूः । कुर्वाणां दुःस्वरं सम्यगवागच्छदतुच्छधीः ॥ १४८ ॥ पूरयामास बाणैश्च शब्दवेधधुरन्धरः । पक्षिण्या वदनं तस्याः कन्यायास्तं पणं पुनः ॥ १४९ ॥ ततो निरन्तरापातितद्वाणैः पूरितानना । क्षीणसर्वानुभावा सा जवात् क्वाप्यपलायत ॥ १५० ॥ सुभटाश्चाग्रतस्तस्याः शब्दस्यानुपकर्णनात् । तत्कालं लब्धचैतन्याः कुमारोपान्तमैयरुः ॥ १५१ ॥ कलया विस्मितास्तस्य तामवोचन्त ते कनीम् । कुमारेणामुना सर्वः पर्यपूर्यत ते पणः ॥ १५२ ॥ समस्तां हि प्रवृत्तिं ते निमित्तज्ञानतोऽमुना । विज्ञाय सम्यगाख्याय हृष्यते स्माखिलो जनः ॥ १५३ ॥ स्वकलाघटितैः काष्ठगरुडैरत्र चापुषा । धनुर्विद्याबलान्मायागृधी दूरं निरास्यत ॥ १५४ ॥ रङ्गावतीपुरीभर्तुः श्रीलक्ष्मीपतिभूपतेः । देवि ! सूनुरयं विद्धि शेवधिर्बुद्धिसंपदाम् ॥ १५५ ॥ ध्रुवं प्राच्यानि भाग्यानि तवोदग्राणि जाग्रति । यदयं स्वयमेवार कुमारस्त्वन्महोत्सवे ॥ १५६ ॥ स्वयंवरे वरेण्याङ्गि ! नागमिष्यदयं | यदि । अत्रास्यत तदा कस्त्वां सङ्कटादुत्कटादतः ॥ १५७ ॥ एवमाकर्ण्य कन्येयममनाकू प्रमनायिता । मनसा तं वरं वत्रे वीक्षमाणोन्मिषेक्षणा ॥ १५८ ॥ अथादाय कुमारस्तां समं हर्षोद्भटैर्भटैः । सुपर्णवाहनः सद्यश्चम्पां प्रापदविघ्नतः ॥ १५९ ॥ राजाऽथ विस्मयानन्दपूरपूरितमानसः । सद्यः प्रगुणयामास पाणिग्रहविधिं तयोः ॥ १६० ॥ अहो ! निमित्तशास्त्रेऽस्य
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy