________________
दानप्रदीपे
सप्तमः प्रकाश
॥१०
॥
KASARASHTRA
. तदेव ग्राहकस्यापि परिणामहितावहम् । तच्छुद्ध्या ह्यविनाभूता तस्य चारित्रशुद्धता ॥ २८ ॥ जिनाज्ञाभङ्गमिथ्यात्वप्रमुखा दुःखलक्षदाः। यतीनां प्रत्यपायाः स्युरशुद्धाहारभोजिनाम् ॥ २९॥ तथा चोक्तं श्रीपञ्चमाङ्गे| "आहाकम्म णं भुंजमाणे समणे निग्गंथे किंबंधइ किंपगरेइ किंचिणाइ किं उवचिणाइ ?, गोयमा! आहाकम्मं गंभुंजमाणे समणे निग्गंथे आउअवज्जाओसत्तकम्मपगडीओसिढिलबंधणबद्धाओ धणिअबंधणबद्धाओ पगरेइ । हस्सकालहिआओ दीहकालहिं मंदणुभावाओ तिवभावाओ पगरेइ । अप्पपएसगाओ बहुप्पएसं । आउअंच णं कम्मं सिअ बंधइ सिअनो। अस्सायावेयणिजं च णं कम्मं भुजो भुज्जो उवचिणाइ । अणाइअं अणवदग्गं दीहमद्धं चाउरंतसंसारकतारं अणुपरिअट्टइ। से केणटेणं भंते ! एवं वुच्चइ ? आहाकम्मं जाव अणुपरिअट्टइ, गोयमा ! आहाकम्मं भुंजमाणे आयाए धम्म अइक्कमइ । आयाए धम्मं अइक्कमाणे पुढविकायं नावकंखइ जाव तसकायं नावकंखइ । जेसि पि य णं जीवाणं सरीराई आहारेइ । ते जीवे नावकंखइ से एएणद्वेण गोयमा! एवं वुच्चइ आहाकम्मणं मुंजमाणे जाव अणुपरिअट्टइ ॥” इति ॥ . | अहो ! वित्तमिदं शुद्धं चित्तं श्रद्धाञ्चितं च मे। अहो ! सर्वगुणश्रीणां पात्रं पात्रमिदं पुनः ॥ ३०॥ वित्तं कस्यापि कस्यापि चित्तं कस्यापि तद्वयम् । वित्तं चित्तं तथा पात्रं त्रयमप्यद्य मेऽभवत् ॥ ३१॥ इत्यन्तश्चिन्तयन् प्रीत्या सर्वतः पुलकाङ्कितः । तदा सर्वेषु सावधव्यापारेष्वप्रवृत्तवान् ॥ ३२ ॥ स्पर्द्धाशंसायशस्याद्यैरसद्भावैरदूषितः । दानं ददाति यदाता दातृशुद्धं तदुच्यते ॥ ३३ ॥ चतुर्भिः कलापकम् ॥ महाव्रतधरः पञ्चसमितिस्त्रयगुप्तिमान् । धर्मोपदेशको भैक्षमात्रवृत्तिस्तपोनिधिः ॥ ३४॥ गृह्णीयादैहिके दातुरुपकारे पराङ्मुखः । यत्साधुर्धर्मसिद्ध्यर्थ तस्य ग्राहकशुद्धता ॥ ३५ ॥
SMSSAGAR
॥१०॥