________________
रोणि श्रीजिनार्चाः कनकमणिमयीर्दत्तचित्तप्रसादान् प्रासादास्तीर्थयात्राः सततबहुमतामात्रपात्राश्च तन्वन् । प्राज्यं राज्यं स के सुचिरमघचयोच्छेददक्षां च दीक्षामासाद्य क्षीणकर्मा स्थिरतरमतनोदासनं सिद्धिसौधे ॥ ४३९ ॥ फलमेितां करिराजभूपतेराकर्ण्य मुन्यासनदानशाखिनः। ऐकाय्यतः प्राग्रफलाभिलाषुकास्तमेव सेवध्वमहर्निशं बुधाः॥४४०॥
॥ इति श्रीजगच्चन्द्रसूरिसन्ताने श्रीतपागच्छनायक-श्रीदेवसुन्दर-सूरिपट्टालङ्करणश्रीसोमसुन्दरसूरिशिष्यश्रीमहोपाध्यायश्रीचारित्ररत्नगणिविरचिते दानप्रदीपनाम्नि .
प्रन्थे पात्रासनदामप्रकाशनः षष्ठः प्रकाशः॥०॥ ४९२ ॥
154545555%AX