SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे तन्वानः फलिता मोक्षफलमप्यचिराद्यथा ॥ ४२७ ॥ सप्तभिः कुलकम् ॥ इत्यभङ्गेन रङ्गेण यावजीवमभिग्रहम् । चिन्ता षष्ठः मणिमिवाराध्यमारराध स शुद्धधीः॥ ४२८ ॥ ततः स सम्यग्विधिना विहाय तं भवं विशुद्धासनदानपुण्यतः । प्रशस्तव- प्रकाश, स्तुत्रयराज्यसंपदः प्रभुभवानत्र बभूव भूपते ! ॥ ४२९॥ श्रुत्वेति पूर्व भवमुद्भवन्नवप्रमोदपूरः करिराजभूपतिः। प्रवर्धमानाध्यवसायशुद्धितस्तदैव जातिस्मरणं समासदत् ॥४३०॥ ततः स भूपः स्वयमप्यमुं समं विलोकयामास यथागुरूदितम् । प्रादोषिकं वृत्तमशेषमात्मनः प्रगे यथा जागरितः सचेतनः In४३२॥ अथायमानम्य मुदा जगौ गुरुं प्रभो ! भवद्भिजेंगदे यथास्थितः। पूर्वो भवो मे स्वयमप्यवेक्ष्यते तथैव जातिस्मतितो मया यतः॥ ४३२॥ भवादृशां ज्ञानमहो । विभासते स्वभूभुवो भावविभासनव्रतम् । भेजुः पुरो यस्य दिवाकरादयः खद्योतपोतायितमेव केवलम् ॥ ४३३ ॥ अहो ! मुनीन्द्रासनदानमात्रजं पुण्यं यदीयो महिमायमद्भुतः । न पुण्यम-12 न्यूनमृते च दीक्षया तद्दीयतां सा यदि योग्यताऽस्ति मे ॥ ४३४ ॥ अथाचचक्षे स विचक्षणो गुरुनियोगतो भोगफलस्य 8 कर्मणः। न योग्यता सम्प्रति संयमस्य ते गृहाण धर्म गृहिणां तदाऽग्रिमम् ॥ ४३५॥ ततो नृपः श्रीगुरुपुङ्गवान्तिके सत्यापनं सर्वशुभोदयश्रियाम् । श्रद्धानिधिादशधा बुधाधिपो गृहस्थधर्म प्रतिपन्नवान् मुदा ॥ ४३६ ॥ परेऽपि सामन्तपुरोहितादयः सुपात्रदानादिकधर्मकर्मणि । प्रपेदिरे सादरतां प्रमोदतः प्रमाद्यति प्रत्ययिते हि कः पुमान् ? ॥ ४३७ ॥ neen ततः समं पौरजनेन सूरये प्रणम्य भूपः स्वपुरीमुपेयिवान् । धर्म सुपर्वदुमिवान्तरादरादाराधयामास विशुद्धमानसः ॥ ४३८ ॥ तद्यथा पुरोहितादयः सुपात्रदानापाम् । श्रद्धानिधिादशधा बुधाया तदाऽनिमम् ॥ ४३५॥ ततो प्रसार
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy