________________
- सिषेविरे सहर्षास्तं भ्रमरा इव वारिजम् ॥ ४१० ॥ वर्षासनार्थं प्रथमं गुरुमर्थयते स्म सः । के समुत्सुकायन्ते स्वहिते हि सचेतसः ॥ ४११ ॥ गुर्वादेशात्ततस्तस्यावासमासनशुद्धये । साधुसङ्घाटकः प्राप मूर्तो धर्म इव स्वयम् ॥ ४१२ ॥ हृष्टः कनिष्ठभूयिष्ठप्रासुकान्यासनैः समम् । तत्पुरः प्रकटीच वर्यपदं तमेव सः ॥ ४१३ ॥ विज्ञाय नवकोटीभिस्तच्छुद्धिं शुद्धबुद्धितः । साधुसङ्घाटकः पश्चादेत्य सूरिं व्यजिज्ञपत् ॥ ४१४ ॥ श्रेष्ठी च गुर्वनुज्ञायां मुनिभ्यस्तं समापिंपत् । न्यासीकर्तुमिव स्वस्य राज्याप्तौ पुनरीप्सया ॥ ४१५ ॥ निषसाद गुरुस्तत्र यतिभिः प्रतिलेखिते । कटरे श्रेष्ठिनस्तस्य भाग्यं जागर्त्यभङ्गरम् ॥ ४१६ ॥ पूर्वाद्रिमिव तं पहं प्रौढमारूढवान् गुरुः । स्फुरन्महातपस्फातिर्भास्वानिव यमप्रसूः ॥ ४१७ || सच्चक्रानन्दिनीर्ना नापुण्य मार्गप्रकाशिनीः । समग्रजगतीजन्तु प्रबोधनविधायिनः ॥ ४१८ ॥ तमस्काण्डान्यखण्डानि शतखण्डानि कुर्वतीः । प्रात विस्तारयामास प्रत्यहं स्वगवीततीः ॥४१९ ॥ त्रिभिर्विशेषकम् ॥ पुण्योद्योतं वितन्वानं दर्श दर्शममुं सदा । श्रेष्ठी कोक इवास्तोकमाननन्द पुनः पुनः ॥ ४२० ॥ मदीयं पट्टमारूढाः प्रौढायां संसदि स्वयम् । गुरवः कुर्वते धर्मदेशनां पाप्मनाशिनीम् ॥ ४२१ ॥ मुनयः सुखमासीना मदीयेष्वासनेष्वमी । वाचनाध्यापनादीनि | पुण्यान्यन्येऽपि तन्वते ॥ ४२२ ॥ ततो मे नूनमन्यूनं पुण्यं स्फुरति पक्रिमम् । नहि कार्यविशेषः स्याद्विनाकारणसौष्ठवम् ॥ ४२३ ॥ रेखा श्रावकसङ्ख्यायां सोन्मेषा वाद्य मेऽभवत् । सफलाः संपदश्चैताः समपद्यन्त मेऽधुना ॥ ४२४ ॥ |भविता चाचिरं कश्चिदाश्चर्यो मे महोदयः । रजन्यां हि प्रभोद्भेदः सूर्योदयनिवेदकः ॥ ४२५ ॥ एवं श्रेष्ठी वरिष्ठानुमो| दनास्वर्नदीरसैः । उक्षामास निजं दानपुण्यकल्पद्रुमं तथा ॥ ४२६ ॥ विस्तृतः शतशाखाभिः सच्छायासुखमक्षयम् ।