________________
षष्ठः प्रकाशः।
दानप्रदीपेपट्टाछुपभुञ्जते । न ते चारित्रिणो ज्ञेयास्त्यक्ताचारा हि ते स्मृताः। ३९५ ॥ यत उक्तमावश्यकनियुक्ती
"ओसन्नो वि अ दुविहो सके देसे अ तत्थ सबंमि । उउबद्धपीठफलगो ठविअगभोई अनायवो ॥१॥". * दीयते दायकेनापि मुनीन्द्रेभ्यो मनस्विना । जिनाज्ञां मन्यमानेन सर्व हि विधिपूर्वकम् ॥ ३९६ ॥ फलातिशयसिद्ध्यै
हि दानं सर्वविदाज्ञया । सस्याय जायते बीजं नातं विधिना विना ॥ ३९७ ॥ मुनीनामासनस्यापि दानं विधिपुरस्सरम् । स्वातितोयमिवावश्यं कल्पते मौक्तिकश्रिये ॥ ३९८ ॥ ततो विवेकिना देयं सर्वज्ञाज्ञानुसारतः। मुनीनामासनं येन शिवे स्वस्यासनं भवेत् ॥ ३९९ ॥ गिरं गुरुवरस्येति श्रुत्वा तत्त्वार्थदेशिनीम् । श्रेष्ठी चित्ते भृशं हृष्टः पट्ट प्रेषितवान् गृहे ॥४०॥ समयाह मया देयं मुनीनामासनं सदा । इत्यभिग्रहमुत्तुङ्गसंवेगादयमग्रहीत् ॥४०१॥ सम्यक्त्वादीनि पु. ण्यानि प्रतिपद्य नृपादयः । वहन्तः परमां प्रीतिं प्रापुः सर्वे यथागतम् ॥ ४०२॥ श्रेष्ठी पुनः स तत्कालासनयोग्यानदान्मुदा । प्रेत्य स्वशम्बलानीव कम्बलान् विमलान गुरोः॥४०३॥ मासकल्पस्य पर्याप्ती प्राप्तः श्रीगुरुरन्यतः । विहङ्गानां | मसङ्गानां द्वयानां हि स्थितिः समा ॥ ४०४ ॥ श्रेष्ठ्यप्यन्वहमुत्कृष्टधर्मानुष्ठाननिष्ठधीः । जीवितव्यमिवात्मीयं नियम तमपालयत् ॥ ४०५॥ विहरन्नवनौ तस्मिन् धर्मसारगुरुः पुरे। पुनस्तत्प्राक्तनागण्यपुण्यनुन्न इवागमत् ॥ ४०६ ॥ तत्र वर्षाचतुर्मासीमध्यासामासिवांश्च सः । साम्राज्यं श्रेष्ठिनस्तस्य वितरीतुमिवाद्भुतम् ॥ ४०७ ॥ पुण्यवल्लिवसन्तस्य गुरोस्तस्य समागमे । भृशं वनप्रियस्येव पिप्रिये तस्य मानसम् ॥ ४०८ ॥ वितन्वानः स निःसीमवासनावान् दिवानिशम् । पुण्यान्यावश्यकादीनि वरिवस्यां बभूव तम् ॥ ४०९ ॥ अपरेऽपि नरेन्द्राद्याः पुण्यसौरभलोलुभाः।
॥९७ ॥