________________
दानप्रदीपे
विस्मयस्मेरितोऽभवत् ॥ ३२६ ॥ रहः प्रविश्य तस्यान्तः प्रतिमाः सुषमाद्भुताः। प्रणम्य जन्मनः स्वस्य प्रामाण्यं मन्यते षष्ठः स्म सः॥ ३२७ ॥ संगीतव्यग्रिते स्वर्गिवर्गे तत्र स्थितः क्वचित् । अपश्यत् सोऽपि लास्यानि स्तम्भिताङ्ग इव स्थिरः|| प्रकाश |॥३२८॥ अमी पुण्यवतां मुख्या यक्षाः प्रख्यातकीर्तयः। ये नमस्कुर्वते नित्यमद्भुताः प्रतिमा इमाः ॥३२९॥ अहो । नृत्यकलाऽमीषामीक्षा क्वापि नेक्ष्यते। जननेत्रकुरङ्गाणां वागुराया विराजते॥३३०॥ अमी शस्याः सदस्याः स्युन केषामनिमेषया। दृशा पश्यन्ति ये लास्यममूदृशमहर्निशम् ॥ ३३१ ॥ इतिध्यानधरो नृत्तदत्तनेत्रद्वयस्तदा । त्रियामां कामयामास भूरि-3 यामां महीपतिः॥ ३३२ ॥ चतुर्भिः कुलकम् । अथाचचक्षिरे यक्षाश्चत्वारस्ते परस्परम् । दोषास्तोकाऽवशेषाऽस्ति ग्रीष्मकूलंकषा यथा ॥ ३३३ ॥ जागरिष्यति पल्यः सुप्तः स खलु मानुषः । वराकश्चाकुलो भावी ग्रामानीतकुरङ्गवत् ॥३३४॥ तस्याकुलतया जातु विपत्तिर्मा स्म भूदिति । स्थाने तं मोक्तुमस्माभिः सम्प्रति प्रतिगम्यते ॥ ३३५ ॥ इत्याकर्ण्य तदालापं सहसा वसुधाधिपः । पश्चादागत्य पल्यके पटीं प्रावृत्य सुप्तवान् ॥ ३३६ ॥ तेऽपि क्षणान्तरे प्राप्ताः प्रपन्नाः पादरूपताम् । |सपद्युत्पाद्य पल्यत प्रापिपन् नृपमन्दिरम् ॥३३७॥अथ पृथ्वीपतिः प्रातः सचिवं प्रत्यवोचत । समस्तं रजनीवृत्तं निमित्तं चित्रनिर्मिती ॥ ३३८॥ तदाकर्ण्य सकर्णानामुत्कर्णीकृतिकारणम् । वितेनुर्विस्मयस्मेरं हृदयं सचिवादयः॥३३९॥वास्तवं
कस्तव स्तोतुं प्रभूष्णुः शिल्पकौशलम् । अपि तं विश्वकर्माणं सुतरामत्यशेत यत् ॥ ३४० ॥ इत्यस्तोकमुपश्लोक्य शिल्पिनं |तं महीपतिः। परोलक्षैर्मणिस्वर्णभूषणाद्यैरतूतुषत् ॥३४१॥ वसुंधरां धराधीशो विविधाश्चर्यबन्धुराम् । दर्श दर्श वितन्वानश्चरितार्थे स्वलोचने ॥३४२ ॥ अष्टापदादितीर्थानि वन्दं वन्दं प्रमोदतः । सफलं मानुजं जन्म मन्यमानं
SAMAALOCALGAACHAR
॥९५॥