SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ मोक्षस्य मुख्यता । त्यजन्ति तत्कृते धर्मकामार्थानपि यदुधाः ॥ ३१ ॥ ___ अथोवाद पुनः पादस्तृतीयस्तं विदांवरः । यन्मोक्षे मुख्यताऽऽख्यायि भवता सत्यमेव तत् ॥ ३११ ॥ परं संप्रति नास्मासु सिद्धिसाधनयोग्यता । तां हि साधयितुं शक्तः सम्यग्ज्ञानादिमान्नरः ॥३१२॥ धर्मोऽपि भावपूजात्मा नास्माकमुपपद्यते । स्वीकर्तुं विरतिं स्तोकामपि नालं वयं यतः॥३१॥ शक्यते कर्तुमस्माभिर्द्रव्यपूजात्मकस्तु सः। ततस्तं धर्ममाराद्धं युज्यतेऽस्माकमुद्यमः॥३१४ ॥ धर्मादेव हि मानुष्यमार्यदेशः शुभं कुलम् । आरोग्यादि च दुष्प्रापं प्राप्यते सिद्धिसाधनम् ॥ ३१५ ॥ निशाऽप्यद्यापि न स्तोका द्रव्यभक्तिं ततोऽर्हताम् । गत्वा शाश्वतचैताढ्यं वैताढ्यं कुर्महे वयम् ॥३१६ ॥ जिनभक्तिर्यदेकाऽपि प्रापिका सर्वसंपदाम् । इति तद्गदितं पादैः प्रत्यपादि परैरपि ॥ ३१७ ॥ अहो ! युक्तिमयं वादं कथमेते वितेनिरे । कथं चातिष्ठिपन स्पष्टं प्रष्ठतां धर्ममोक्षयोः ॥ ३१८ ॥ प्रतितौ च स्फुरत्येषामादरः कीदृगान्तरः । तन्मनीषाजुषामेषां न शस्य कस्य कौशलम् ॥ ३१९ ॥ ममाप्युजागरं भाग्यमहो ! स्फूर्जति संप्रति । श्रुत्वा वादमभूदेषां यन्मे धर्मे दृढा मतिः ॥ ३२० ॥ साहायकेन यच्चैषां वन्दिष्ये शाश्वतार्हतः । इति ध्यायन् नृपस्तस्थौ गुप्ताङ्गस्तत्र योगिवत् ॥ ३२१ ॥ अथ ते वियति स्फारपक्षव्यापारचारिणः । समश्चाः सममुत्पेतुस्तााः प्रक्षरिता इव ॥ ३२२ ॥ प्राप्ताः क्षणेन वैताढ्यं बहिर्मश्च विमुच्यते । प्राविक्षन् यक्षरूपेण सहर्ष जिनवेश्मनि ॥३२३॥ तत्र ते प्रतिमा रानीराहतीः शाश्वतीर्मुदा । प्रणम्य पूजयामासुः कल्पद्रुकुसुमादिभिः ॥ ३२४ ॥ तत्र चातन्यमानानि किन्नरैः कोमलस्वरैः । नृत्यानि ते व्यलोकन्त तदेकन्यस्तलोचनाः ॥ ३२५ ॥ पार्थिवोऽप्युत्थितः सोऽथ दृष्ट्वा प्रासादमद्भुतम् । ज्योतिरुयोतिताकाशं
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy