________________
मादिना । सकतेन कृतेनापि संपत् केनापि नाप्यते ॥ २०९ ॥ प्रत्युत व्ययतो धर्मे वैयग्याच्चानुपार्जनात् । प्राक्तनस्यापि वित्तस्य भवेद्धानिर्दिने दिने ॥२१०॥ सम्यगाराधयन्तोऽपि पश्य धर्म परम्शताः । दुःखायन्ते हि दौर्भाग्यदारिद्यावैररनेकधा ॥२११॥ प्रेत्य धर्मात् शुभाप्तिं तु कः प्रत्येति सचेतनः। अतस्तदर्थमात्मानं केशयेत् कः सुधीर्मुधा॥२१२॥ पापे पुनः प्रवृत्तानामिहैव किल संपदः। प्रवर्द्धन्ते मिथः स्पर्द्धावन्धादिव दिवानिशम् ॥ २१३ ॥ तथाहि-कृष्यादिषु महारम्भपापव्यापारकारिणः । न के कौटुम्बिका लोका भवेयुः संपदां पदम् ॥ २१४ ॥ प्राप्तया कूटवाणिज्यपरद्रोहादिपाप्मभिः। संपदा धनदायन्ते पश्य पश्य वणिग्जनाः॥२१५ ॥ पश्य दौःशील्यकौटिल्याद्यनाचारपरायणाः । भुञ्जते है पण्यकामिन्यो भोगान् स्वर्गाङ्गाना इव ॥ २१६ ॥ वयमप्यरिविध्वंसतत्पुरीलुण्टनाद्यधैः । सर्वाङ्गीणप्रवर्धिष्णुं भुज्महे राज्यसंपदम् ॥ २१७ ॥ त्वं तु धमैकदक्षोऽपि न मुझे तादृशीं श्रियम् । याऽपि स्वल्पाऽपि संपत्ते सा मयैव समर्पिता ॥ २१८ ॥ न पुनः पुण्यनैपुण्यात्तव सा समपद्यत । न चेत्तर्हि क्वचिद्गत्वा फलं पुण्यस्य दर्शय ॥ २१९ ॥ श्रुत्वेति सचिवश्चित्तेऽचिन्तयच्चिरकालिकः । अद्य मे सफलीभूयात्तीर्थयात्रामनोरथः॥ २२० ॥ न च देशान्तरप्राप्तिं विना दर्शयितुं क्षमः।अहं पुण्यफलं राज्ञे तत्प्रवासो वरं मम॥२२१॥इत्यादृत्य नृपानुज्ञा व्यपदेशेन तेन सः।शत्रुञ्जयादितीर्थेषु यात्रार्थ प्रस्थितो मुदा ॥ २२२ ॥ नानातीर्थान्ययं भक्त्या नमन् शत्रुञ्जये जिनम् । प्रणन्तुं प्रस्थितः प्राप विकटां काञ्चनाटवीम् ॥ २२३ ॥ तत्रान्तरमिलत्तस्य राक्षसो भीषणाकृतिः । मातुलेत्युच्चरन् सोऽपि धैर्यवान् प्रणनाम तम् ॥२२४॥ राक्षासोऽथ तमाचख्यौ मा वादीर्मातुलेति माम् । यतस्त्वां भक्षयिष्यामि क्षुधितः सप्तवासरान् ॥ २२५ ॥ अमात्योऽपि तमाचष्ट कार्याय ज्याय