________________
दानप्रदीपे
षष्ठः प्रकाशः।
॥९
॥
5555
दध्महे द्वादशश्राद्धव्रतानि वयमन्वहम् । इति केऽपि निजाङ्गेषु तावन्ति तिलकान्यधुः ॥ १६०॥ अहंदादिगुणस्तोमस्त|तिपावित्र्यशालिनीः। उच्चै?षतयाऽघोषश्चतस्रः केचन श्रुतीः॥ १६१॥ पुष्पाण्युपाहर जलैः पयार्हद! दीपं प्रदीपय समुत्क्षिप गन्धधूपम् । मुक्ताफलैर्विरचयाष्ट च मङ्गलानीत्यर्हत्प्रपूजनविधौ कतिचिद्यतन्ते ॥ १६२॥ केऽपि पद्मासनासीना नासाग्रन्यस्तलोचना । जपन्ति श्रीनमस्कारं कृतसामायिकव्रताः॥१६३ ॥ प्लष्टदुष्टाष्टकमैधं तीर्थषष्ठादि केचन | शिष्टानष्ठाननिष्णातास्तप्यन्ते दुस्तपं तपः॥१६४ ॥ इति क्रियोद्यतान् श्राद्धान् मूर्तान् धर्मानिवान्वहम् । सादरं भोजयामास नृपः सर्वार्थपूरकः॥१६५॥ प्रायः प्रतिदिनं तस्य श्राद्धाः कोटिरभुञ्जत । इत्ययं कोटिभोजीति बभार बिरुदं नृपः॥ १६६ ॥ अन्येधुरभृतां धर्मस्थैयोदिगुणसंपदम् । दृष्ट्वाऽस्य स्वःपतिः स्वर्गे भृशं जज्ञे सविस्मयः॥ १६७ ॥ तत-| स्तस्य परीक्षार्थमयोध्यामयमागमत् । अन्यांस्तथाविधाजू श्राद्धान् विचकार च कोटिशः॥ १६८॥ नवीनान कोटिशश्राद्धान् दृष्टा दृष्ट्वा नरेश्वरः । अहो ! भाग्यमहो ! भाग्यमित्युच्छ्रुसितमानसः॥ १६९ ॥ विशालदानशालासु सादरं] सोदरानिव । प्रारेभे भक्तितः सर्वानपि भोजयितुं स्वयम् ॥ १७० ॥ युग्मम् ॥ स परं पुरुहूतेनाऽपरापरविकुर्वणात् । तेषां पारं नहि प्राप पारावाराम्भसामिव ॥ १७१॥ तानेवादयतस्तस्य रविःपान्तरं ययौ । सधर्मभक्तिरन्यस्यापीक्षेतीव वीक्षितुम् ॥ १७२ ॥ एवं सधर्मणां भक्तिं कुर्वतस्तस्य भक्तितः। उपवासाष्टकं जज्ञे ननु कष्टलवो हृदि ॥ १७३ ॥ ज्ञात्वाऽथ तमनिर्विणं प्रत्युतोल्लसदाशयम् । शक्रः स्वीकृत्यरूपं स्वं प्रशशंस मुहुर्मुदा ॥ १७४ ॥ दण्डवीर्य ! महाधैर्य ! धन्यस्त्वं चरमाङ्गवान् । तव यस्याद्भुता भक्तिः सधर्मसु निभाल्यते ॥ १७५ ॥ त्वयाऽद्य भरतादित्ययशःप्रभतिपर्वजाः।