SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥८९॥ योऽपि तद्वृत्तं तस्याः श्रुत्वाऽतिविस्मिताः । सर्वासामापदां मूलमसन्तोषममंसत ॥१३१ ॥ ततः कामानिह प्राप्तांस्त्यक्त्वा षष्ठः प्रेत्याधिकद्धये । यः क्लिश्यत्यनुशेते यमत्यन्तं स कपिर्यथा ॥ १३२ ॥ इत्थं सर्वपुमर्थेषु कामस्यैवानिमा स्थितिः। द्विती-18 प्रकाशः। यस्तमथो पादः प्रत्युवाद वदावदः ॥ १३३ ॥ । यदवादि त्वया वादिन्निदं नैवोपपद्यते । यतः प्रथमतार्थस्य पुमर्थेषु प्रतिष्ठिता ॥ १३४ ॥ कालस्य मूलमर्थो हि तं विना तदसंभवात् । क्लिश्यन्त किल दृश्यन्ते तस्मै कामार्थिनो जनाः ॥ १३५ ॥ अशेषसुखहेतुत्वं वित्तस्यैवोपपद्यते । यस्य दर्शनमात्रेण बालस्याप्युल्लसेन्मनः॥१३६ ॥ अर्थयोगेऽपि यहुःखं मम्मणादेयंगद्यत । तदयुक्तं यतस्तस्य कार्पण्येनैव तत्कृतम् ॥ १३७ ॥ वित्तेन तुङ्गास्तुरगा अभङ्गा भोगाः सुसौभाग्यभृतोऽङ्गानाः स्युः। गर्जद्गजेन्द्रा वरचीवराणि महामहाभक्तिभृतश्च भृत्याः ॥ १३८ ॥ स्वाजन्यमायान्ति जनाः समेऽपि द्विषोऽप्यशेषाः सुहृदीभवन्ति । प्रभुः प्रसत्तिं च परां विधत्ते वित्तेन कस्को वशतां न धत्ते ॥ १३९ ॥ नीचोऽप्यनीचैस्तरतामुपैति कुलीनतामाकलयत्यकुल्यः। धत्ते लघीयानपि गौरवं च शुभं भवेन्नो विभवेन किं किम् ॥१४०॥ ये ज्ञानवृद्धास्तपसा च वृद्धाः स्वाजन्यवृद्धा वयसा |च वृद्धाः। सर्वेऽप्यहो ! ते धनवृद्धपुंसां पार्थेस्थिताः किंकरतां श्रयन्ति ॥ १४१॥ मूकत्वं मितभाषितां प्रथयते चाप-181 ल्यमुद्युक्ततामालस्यं स्थिरतां जडत्वमृजुतां वाचालता वाग्मिताम् । पात्रापात्रविभक्ततानवगतिस्त्वौदार्यमुत्सेकिता तेजस्वित्वमहो! न के धनवतां दोषा अपि स्युर्गुणाः॥१४२॥ गुणवानपि पूज्योऽपि प्रतिष्ठामाप्तवानपि । न जातु मान्यतामेति वित्तेन रहितः पुमान् ॥ १४३ ॥ श्रूयन्ते हि पुरा रामो भरते भुवि भरि । प्रतस्थे वनवासाय गुर्वादेशवशं वाग्मिताम् । पाप १४१ ॥ मूकत्वं म स्वाजन्यवृद्धा
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy