SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ HRE तथा ह्यटव्यामेकस्यामन्योन्यमनुरागवान् । वानरः सह वानर्या बभूव विरहासहः ॥ ११४ ॥ युगपत्पादपारोहावरोहप्तवनादिकाः। क्रीडास्तौ चक्रतुर्नित्यमेकरज्वेव संयतौ ॥ ११५ ॥ अन्येयुः स्वर्नदीतीरे रममाणस्तया समम् । वानरो भवि वानीरोत्पपातानवधानतः ॥११६ ॥ सहसा तस्य तीर्थस्य प्रभावेन स वानरः । नरः सुरकुमारश्रीजज्ञे साधितविद्यवत् ॥११७ ॥ वानर्यपि तथारूपं तं निरूप्य तदध्वना । समपद्यत सद्योऽपि नारी स्वःसुन्दरीसहक् ॥ ११८ ॥ नवीभूतं मिथः प्रेमातिशयं दधतौ च तौ । विलेसतुश्चिरं प्राग्वदवियुक्तौ दिवानिशम् ॥ ११९ ॥ सोऽन्यदा दयितां प्रोचे भवावः साम्प्रतं सुरौ । यथा मत्यौं पुराऽभूव साऽप्युवाच प्रियं प्रति ॥ १२०॥ देवत्वेन कृतं देव ! नृभोगानेव भर हे । सर्वेषामपि दुःखानामसन्तोषः खनिर्यतः ॥ १२१॥ तयेति प्रतिषिद्धोऽपि स मुग्धोऽधिकलोलुभः। ददौ झम्पामकम्पात्मा पूर्ववत्तत्र तद्रमात् ॥ १२२ ॥ तिर्यक् तत्र नरीभूतः सुरीभूतश्च मानवः । पुनः पाते हि तादृक्षौ स्यातां तीर्थप्रभावतः॥ १२३ ॥ इत्ययं झम्पया तत्र वानरः पुनरप्यभूत् । तं च तादृशमालोक्य सा नारी नाकरोत्तथा ॥ १२४ ॥ निभाल्याऽद्भुतसौभाग्यां तत्रान्याः पदातयः । राज्ञस्तामर्पयामासुः स्वामी ह्यस्वामिके नृपः॥ १२५ ॥ दिव्याकृतिर्नृपेगैषा महिषी निर्ममे मुदा । सल्लक्षणाकृतियक्षलक्ष्मीणां खलु साक्षिणी ॥ १२६ ॥ गृहीत्वा वानरः सोऽपि नटेर्नाव्यमशिक्ष्यत । प्रारेभे चान्यदा नृत्य पुरस्तस्यैव भूपतेः ॥ १२७ ॥ तत्रापूर्वतया ते च वानरं तमनीनृतन् । राज्ञोऽर्द्धासनगां पत्नी प्रेक्ष्यारोदीच वानरः॥ १२८ ॥ स्मारं स्मारं सुखं पूर्व दर्श दर्श प्रियां निजाम् । अश्रुपातं मुहुस्तन्वन्नन्वतप्ततमामयम् ॥ १२९ ॥ राज्यपि प्रत्यभिज्ञाय तमुवाच वचस्विनी । स्वेनोप्तस्याविवेकद्रोरुपभुज फलं कपे ! ॥१३०॥ नृपाद S TRATIME -
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy